SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ॥ अथ सप्तमम् अध्ययनम् ॥ ॥ मूलम् ॥ जइ णं भंते ! उक्खेवो सत्तमस्स । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं पाडलिसंडे नयरे वणसंडे उज्जाणे उंबरदत्ते जक्खे। तत्थ णं पाडलिसंडे नयरे सिद्धत्थे राया । तत्थ णं पाडलिसंडे नरे सागरदन्ते सत्थवाहे होत्था । अड्ढे जावअपरिभू । तस्स गं गंगदत्ता भारिया । तस्स णं सागरदत्तस्स पुत्ते गंगदare भारियाए अत्तए उंबरदत्ते णामं दारए होत्था अहीण०॥सू०१ ॥ टीका 'जइ णं भंते' इत्यादि । 'जइ णं भंते' श्री जम्बूस्वामी पृच्छति - 'उक्खेवो' उत्क्षेपः तथाहिसमणेण भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं छट्टस्स णं अज्झयणस्स अयमहं पण्णत्ते सप्तमस्स णं भंते ! अज्झयणस्स दुइविवागाणं समणेण भगवया महावीरेणं जाव संपत्तेणं के अट्ठे पण्णत्ते इति । सुधर्मा स्वामी माह - ' एवं खलु जंबू' हे जम्बू : ! 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'पाडलिसंडे॥ सप्तम अध्ययन ॥ 'जइ णं भंते !" इत्यादि । ( जइ णं भंते ! उक्खेवो सत्तमस्स) जंबू स्वामी से सुधर्मा स्वामी पूछते हैं - हे भदन्त ! श्रमण भगवान महावीर प्रभुने कि जो सिद्धिस्थान को प्राप्त कर लिये हैं, इस दुःखविपाक के छुट्टे अध्ययन का भाव इस पूर्वोक्त प्रकार से कहा । परन्तु उन श्रमण भगवान महावीर स्वामीने इस सप्तम अध्ययन का क्या भाव फरमाया हैं ? | श्री सुधर्मा स्वामी कहते हैं कि - ' एवं खलु जंबू !' हे जंबू ! ' तेणं સાતમું અધ્યયન 'जणं भंते ?' त्याहि. ( जणं भंते ! उक्खेवो सत्तमस्स ) भू स्वाभी सुधर्भा स्वाभीने पूछे છે કે:-હે ભદન્ત ? શ્રમણ ભગવાન મહાવીર પ્રભુએ જે સિદ્ધિસ્થાનને પ્રાપ્ત કરી લીધુ છે, તે દુ:ખવિપાકના છઠ્ઠા અધ્યયનના ભાવ એ પૂર્વાંકત પ્રમાણે કહ્યા, પરન્તુ ते શ્રમણ ભગવાન મહાવીર સ્વામીએ આ સાતમા અધ્યયનના ભાવ શુ કહેલા છે? શ્રી સુધર્મા
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy