SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका श्रु. १, अ. ६, नन्दिषेणवर्णनम् ५०७ तैलेन ‘अभंगावेई' अभ्यङ्गयति-मर्दयति । 'अप्पेगइए'. अप्येककान् कतिपयानपराधिनः 'णिलाडेसु य' ललाटेषु 'अवटुसु य' कृकाटिकामुग्रीवासु 'कोप्परेसु य कूपरेषु 'कुहणी' इति प्रसिद्धेषु 'जाणुसु य' जानुषु='घुटना' इति प्रसिद्धेषु 'खलुएसु य' पादमणिबन्धेसु च, एतेषु अङ्गेषु 'वोहकीलए य' लोहकीलकान् ‘कडसकराओ य' कटशर्कराश्च वंशशलाकाः 'दलावेइ' दापयति= निखातयति, 'अलिए ' अलिकान् अलिकण्टकान्-वृश्चिककण्टकान् ‘भंजावेइ, भञ्जयति-पूर्वोक्ताङ्गेषु निखन्य त्रोटयति । 'अप्पेगईए' अप्येककान् 'मईओ. य' सूचीश्च 'डंभणाणि य' दम्भनानि च प्रतप्तलोहाङ्कनानि 'डांम' इति प्रसिद्धानि 'हत्थंगुलियास य' हस्ताङ्गुलिकामु 'पायंगुलियासु य' पादाङ्गुलिकामु च 'कोहिल्लएहि कोहिल्लकै मुद्गरकः 'आउडावेई' आकोटयति-आकुट्टय प्रवेशयति, 'आउडावित्ता' आकोटय-अन्तःप्रवेश्य, 'भूमि' भूमि कंड्यावेई' कण्डावयति भूमौ घर्षयतीत्यर्थः । करचरणाइगुलीषु सूचीः प्रवेश्य करचरणयोभूमौ और उसी तेल से मर्दन करवाता । 'अप्पेगइए णिलाडेसु य अवटुसु य कोपरेसु य जाणुस्छु य खलुएसु य लोहकीलए य कडसक्कराओ य दलाइ' किंन्हीं के मस्तक में, गर्दन में, कुहनियों में, घुटनों में. और पैर के सन्धिस्थानों में वह लोहे के कीलें, और बांस की तीक्ष्ण मोटी २ शलाकाएं ठुक्रवाता, 'अलिए भंजावेइ' साथ में तीक्ष्ण कांटो को भी उनके शरीर घुसबाकर उन्हें अर्धाबच से तुडवा देता। अप्पेगइए सूईओ य डंभणाणि य हत्थंगुलियासु य पायंगुलियासु य कोहिल्लएहिं आउडावेइ' किन्हीं २ के हाथ की अंगुलियो में, पैर की अंगुलियों में सईओं का, तश लाहे के डांभ लगाने वाले कीलों का मुद्गरों से ठीक २ कर गंडवा देता । 'आउडावित्ता भूमि कंडूयावेई' गडवा कर फिर शवता, 'अप्पेगइए णिलाडेसु य अवटुसु य कोप्परेमु य जाणुसु य खलुएसु य लोहकोलए य कडसक्काराओ य दलावेइ' माना माथामा गणामां કોણીઓમાં ઘુંટણમાં અને પગના સંધિસ્થાનમાં લેઢાના ખીલાઓ અને વાંસની ती मोटी-मोटी सजीमा लता मथवा मारता 'अलिए भंजावेई' साथे साथ, तीery सामान पण तेना शरीरमा परोपी मधयमाते टी तोडी नामता 'अप्पेगडए सूईओ य डंभणाणि य हत्थंगुलियालु य पायंगुलियासु य कोटिल्लएहि आउडावेइ' કેટલાકને હાથની આંગળીઓમાં, પગની આંગળીઓમાં સને. તપાવેલા લેઢાના ડામ भावा भातम्मान भुयशथी भूप मह२ साता 'आउडांवित्ता भूमि कंड्यावेइ भूम माता भारीने पछी ते२ भान. ५२ घसावता, 'अप्पेगइए सत्थएहि य'
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy