SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ५०६ __.. . ! . : . - त्रिपाकश्रुते गइए' अप्येककान् 'तंतीहि य' तन्त्रीभिः चर्मरज्जुभिः 'तांत' - इति मसिद्धाभिश्च, 'जाव' यावत्-यावच्छन्देन-'वरत्ताहि य वागरज्जूहि य' इत्यादिसङ्ग्रहः 'वरत्ताहि य' वस्त्राभिश्च चर्मग्रथितरज्जुभिः 'वागरज्जूहि य' वल्कलरज्जुभिश्व-वृक्षत्वनिर्मितरज्जुभिः ‘सुत्तरज्जूहि य ' मूत्रज्जूभिश्च 'हत्थेसु य' हस्थयोश्च 'पाएसु य पादयोश्च 'बंधावेई' बन्धयति, 'बद्धायित्ता' बन्धरित्या 'अगडंमि' अगडे-कूपे 'ओचूलं' अवचूलं वस्त्राञ्चलवल्लम्बमानम्-अधोऽवस्थितशिरस्कम् ऊर्ध्वपादं कारयित्वा 'पाणगं' पानकं-जलं 'पेज्जेइ' पाययति । 'अप्पेगइए' अप्येककान् 'असिपत्तेहि य' असिपः खङ्गैः 'जार' यावदयावच्छन्देन-'करपत्तेहि य, खुरपत्तेहि य' इति संग्रहः, तत्र 'करपत्तेहि य' करपत्र:='करवत' इति प्रसिद्धः काष्ठचीरणोपकरणविशेषैः 'खुरपत्तेहि यक्षुरपत्रैः 'उस्तरा' इति प्रसिद्धैः कलंबचीरपत्तेहि य कदम्बचीरपत्रः तीक्ष्णाग्रशस्त्रविशेषैश्च 'पच्छोल्लावेई' प्रतक्षयति, 'पच्छोल्लाविता' प्रतक्ष्य 'खारतेल्लेणं' क्षारतंतीहि य जाव सुत्तरज्जूहि य इत्थेमु य पाएमु य बंधावेइ बंद्धावित्ता अगडंमि ओचूलं पाणगं पेज्जेइ' किन्हीं के वह तांतों से, वरनाओं से-चमडे की बटी हुई मोटी२ रस्सियो से, वल्कल निर्मित रस्सियों से और सूत के मोटे२ रस्मों से दोनों हाथ और दोनों पैर् बन्धवा देता । वन्धवा कर वह उन्हें नीचे सस्तक कर और ऊपर पैर कर कुए में लटकवा देता और इस हालत में उन से कुंएं का पानी पिलवाता। 'अप्पेगइए असिपत्तेहिं जाव कलंवचीरपत्तेहि य पच्छोल्लावेइ पच्छोल्लावित्ता खारतेल्लेणं अभंगावेइ' किन्हीं के वह अंग और उपांगो का तलवारों से छंगवाता, करोतों से वहराता, उस्तराओं से छिलवाता और तीक्ष्ण अग्रभागवाले शस्त्रों से छिदवाता पश्चात् उन पर खारा तैल छिकडवाता - य बंधावेइ बंधावित्ता अगडमि ओचूलं पाणगं पेज्जेई सान ते तitथी, વરત્રાઓથી, ચામડાની ગુંથેલી મોટી મોટી દેરીઓથી (મોટાં દોરડાં) વટકલમાંથી બનાવેલી દોરડીઓથી, અને સૂતરના મોટાં-મોટાં દોરડાથી, બે હાથ અને બે પગ બધાને બંધાવીને તેનું માથું નીચે અને પગ ઉચા રહે તે રીતે કરીને કુવામાં Gटवी तो भने तेवी पालतमा पार्नु पाणी न ५५वतो 'अप्पेपइए असिपनेहि य जाव कलंबचीरपत्तेहि य पच्छोल्लावेइ पच्छोल्लावित्ता खारतेल्लेणं अभंगावेईन ते मा भने मांगने तलवारोथी ना पाता, ४२वताथी વેતા, અસ્તરાઓથી છેલતા હતા, અને તીક્ષ્ણ અગ્રભાગવાળા શસ્ત્રોથી તેને છેદતા ભોંકતા, પછીથી તેના પર ખારૂં તેલ છુટાવતા હતા, અને તે તેલ વડે કરી મદન
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy