SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ॥ अथ चतुर्थाध्ययनम् ॥ ॥ मूलम् ॥ जइ णं भंते! चउत्थस्स उक्खेवो । एवं खलु जम्बूः ! तेणं कालेणं तेणं समएणं सोहंजणी णामं णयरी होत्था, रिद्धत्थिमियसमिद्धा । तीसे णं सोहंजणीए णयरीए बहिया उत्तरपुरत्थि मे - दिसीभाए देवरमणे णामं उज्जाणे होत्था । तत्थ णं अमोहस्स जक्खस्स जक्खाययणे होत्था, पुराणे ॥ सू० १ ॥ टीका श्री जम्बूस्वामी वृतीयाध्ययनस्यार्थे श्रुत्वा, श्रीसुधर्मस्वामिनं पृच्छति - 'जड़ णं भंते!' इत्यादि । 'चउत्थस्स उक्खेवो' चतुर्थस्य = चतुर्थोऽध्ययनस्य ____‘उक्खेवो'. उपक्षेपः=प्रारम्भवाक्यम् । अत्रैवमुपक्षेपोऽनुसन्धेयः 'जइ णं भंते समणेणं जाव संपत्तेणं दुहविवागाणं तच्चस्स अज्झयणस्स अयमट्ठे पण्णत्ते,चउत्थस्स णं भंते अज्झयणस्स दुहविवागाणं समणेणं जाव संपत्तेर्ण के अड्डे पण्णत्ते, तए णं से मुहम्मे अणगारे जम्बू- अणगारं ' एवं वयासी' इति । 'जइ णं भंते' यदि खलु हे भदन्त ! = हे भगवन् ! 'समणं भगवया महावीरेण जाव' श्रमणेन भगवता महावीरेण यावत् सिद्धिस्थानं 'संपत्तेणं ॥ चतुर्थ अध्ययन || जंबू स्वामी तृतीय अध्ययन का अर्थ सुनकर श्री सुधर्मस्वामी से अब चौथे अध्ययनके विषय में पूछते हैं - 'जइ णं भंते' इत्यादि । हे भदन्त ! श्रमण भगवान् महावीरने जो कि सिद्धिस्थान को प्राप्त हुए हैं, दुःखविपाकनामक प्रथम स्कंध के तृतीय अध्ययन का जो यह भाव प्रतिपादित किया है कि-अभग्नसेन ने अपने द्वारा कृत दुष्कर्मोका महाभयंकर फल भोगा है, वह तो मैने सुना अब श्री ॥ थोथु अध्ययन ॥ જંબૂ સ્વામી ત્રીજા અધ્યયનના અર્થ સાંભળીને શ્રી સુધર્મા સ્વામીને હવે शोधा अध्ययनना विषयभां छे छे - ' जड़ णं भंते ? त्याहि. હે ભદંત ! શ્રમણ ભગવાન મહાવીર જે સિદ્ધિસ્થાનને પ્રાપ્ત થયા છે. દુ:ખવિપાક નામના પ્રથમ શ્રુતસ્કંધના ત્રીજા અધ્યયનનાં જે ભાવ પ્રતિપાદિત કર્યાં છે કેઅભગ્નસેને પોતાના કરેલા દુષ્કમાંના મહાભયંકર ફળ ભાગવ્યાં છે, તે તે મેં સાંભળ્યું
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy