SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका श्रु० १, अ०३, अभमसेनपूर्वभववर्णनम् । .३९५ __अस्याध्ययनस्य समाप्तिकाले श्री सुधर्मा स्वामी कथयति-'एवं खलु' इत्यादि । हे जम्बूः ! एवं खलु श्रमणेन भगवता महावीरेण यावत् सिद्धिस्थानं सम्प्राप्तेन दुःखविधाकानां तृतीयस्याध्ययनस्याऽयमर्थः प्रज्ञप्तः । इति ब्रवीमि यथा भगवता निगदितं तथैव त्वां कथयामि, न तु स्वबुद्धया कल्पयित्वेति भावः। ननु यत्र देशे तीर्थङ्करा विहरन्ति, तत्र पञ्चविंशतेोजनानां मध्ये बैरादयोऽना न भवन्ति । उक्तञ्च.. "पुव्वुप्पन्ना रोगा, पसमंति य ईइ वेरमारीओ। अइबुद्धि-अणावुट्ठी, न होइ दुभिक्ख डमरं च" ॥१॥ - दुहविवागाणं तच्चस्स अज्झयणस्स अयम? पण्णत्ते तिबेमि' इस अध्ययन की समासि के अवसर में श्रीसुधा स्वामी कहते हैं कि-हे जम्बू ! • इस प्रकार श्रमण भगवान महावीर ने जिन्होंने सिद्धिस्थान को प्राप्त किया है, इस दुःखविपाकके तृतीय अध्ययन का यह भाव प्रतिपादित किया है, ऐसा मैं कहता हूं। मैने इसमें अपनी निज कल्पना से कुछ भी नहीं कहा है, श्रमण भगवान महावीर के सुखसे जैसा मैंने सुना " है वैसा ही तुमसे कहा है अतः यह श्रद्धेय-ग्राश्य है। शंका-जिस देशमें तीर्थकर विचरते हैं वहां २५ पचीस योजन के भीतर२ जीवों में परस्पर वैर आदि अनर्थ उत्पन्न नहीं ___.. होते हैं, उक्तञ्च . 'पुषुप्पन्ना रोगा, पसमंति य ईइ. वेरमारीओ। . अइबुटि-अणावुठ्ठी. न होइ दुभिक्ख डमरं च ॥ १ ॥ वीरेणं- जाव-संपत्तेणं दुहविवागाणं तच्चस्स अज्झयणस्स अयम? पण्णत्ते तिबेमि.' આ અધ્યયનની સમાપ્તિના અવસરે શ્રી સુધમાં સ્વામી કહે છે કે હે જબ્બ આ પ્રમાણે શ્રમણ ભગવાન મહાવીરે જેણે સિદ્ધિસ્થાનને પ્રાપ્ત કર્યું છે તેણે આ દુ:ખવિપાકના ત્રીજા અધ્યયનના જે ભાવ પ્રતિપાદન કરેલા છે, એવાજ હું કહું છું, મેં આ વિષે મારી પિતાની કલ્પનાથી કાંઈ કહ્યું નથી. શ્રમણ ભગવાન મહાવીરના મુખથી જેવું મેં સાંભળ્યું છે, તેવું જ મેં તમને કહ્યું છે. તેથી તે શ્રદ્ધા કરવા ચગ્ય તથા अड ४२वा योग्य छे.. श-२ देशम ताय ४२ वियरे छ, त्यो माग पन्यास (२५) योननी અંદર-અંદર છમાં પરસપર વેર આદિ અનર્થ ઉત્પન્ન થતા નથી, જેમ કહ્યું છે– . ...::पुप्प्प न्ना रोगा, पसमंति य ईइ वेरमारीओ।... ..: अइवुट्टि-अणावुट्टी, न होइ दुभिक्ख डमरं च ॥ १ ॥
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy