SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते ॥ मूलम् ॥ तए णं ते जाणवया पुरिसा अभग्गसेणचोरसेणावइणा बहुग्गामघायावणाहिं ताविया समाणा अण्णमण्णं सद्दावेइ, सदावित्ला एवं वयासी-एवं खल्लु देवाणुप्पिया! अभग्गसेणचोरसेणावई पुरिसताले णयरे पुरिमतालणयरस्स उत्तरिल्लं जणवयं बहुहिं गामघाएहिं जाव णिणं करेमाणे विहरइ, तं सेयं खलु देवाणुप्पिया ! सहब्बलस्स रण्णो एयम विण्णवित्तए । तए णं जाणवया पुरिसा एयम अण्णमण्णं पडिसुणेति पडिसुणित्ता महत्थं महग्धं महरिहं रायरिहं पाहुडं गिण्हंति, गिहित्ता जेणेव पुरिमताले णयरे, तेणेव उवागच्छंति, उवागच्छित्ता जेणेव महब्बले राया तेणेव उवागच्छति, उवागच्छित्ता महब्बलस्स रण्णो तं महत्थं जाव पाहुडं उवणेति, . करयल० अंजलिं कहु महब्बलं रायं एवंवयासी-एवं खल्लु सामी ! सालाडवीए चोरपल्लीए अभग्गसेणे चोरसेणावई अम्हं बहहिं गामघाएहि य जाव णिद्धणे करेमाणे विहरइ, तं इच्छामो णं सामी ! तुम्भं बाहच्छायापरिग्गहिया णिन्भया निरुव्विग्गा सुह-सुहेणं परिवसित्तए-लिकट्ठ पायवडिया पंजलिउडा महब्बलरायं एयमद्रं विष्णवेति ॥सू० १३ ॥ . अभषिक्त होकर यह चोरोंका सेनापति बन गया। अभग्नसेन चोर सेनापति टीक अपने पिताके ही अनुरूप हो चला और महा अधार्मिक वृत्ति से युक्त होते हुए प्रजासे बलपूर्वक राजभाग को भी छीनने लग गया ॥ सू० १२॥ સેનાપતિ બની ગયે, અભગ્નસેન ચેરસેનાપતિ બરાબર પિતાના પિતા પ્રમાણે જ ચાલવા લાગે અને મહા અધાર્મિક વૃત્તિથી યુકત બનીને પ્રજા પાસેથી બલવડે સજભાગને सेवा यो. (सू० १२)
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy