SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ वि. टीका, श्रु० १, अ० ३, अभन्न सेनपूर्वभववर्णनम् ३२९ च्छन्देनैवं योजना-'उक्किसीहणायबोलकलकलरवेणं' इति । उत्कृष्टसिंहनादबोलकलकलरवेण-उत्कृष्टः-आनन्दमहावनिः, सिंहनादः प्रसिद्धः बोलश्च वर्णव्यक्तिरहितो ध्वनिः, कलकलश्च व्यक्तवचनः, स एव यो रवः शब्दस्तेन, समुद्ररवभूतमित्र-समुद्रशब्दं प्राप्तमित्र गगनमण्डलं 'करेमाणीओ' कुर्वाणाः ‘सालाडवीए चोरपल्लीए शालाटव्यां चोरपल्ल्यां सर्वतः समन्तात् 'आलोएमाणीओ' आलोकमानाः२ 'आडिमाणीओ२' आहिण्डमानाः२-भ्रमन्त्यः२ 'दोहलं' दोहद' गर्भप्रभावजनिताऽभिलापं, 'विणेति' विनयन्ति-पूरयन्ति 'त' तत् 'सेयं श्रेयः श्रेयस्करं भवति 'जय गं' यदि खलु 'अहंपि' अहमपि, 'बहुहि' बहुभिः, 'मित्तणाइणियगस यणसंबंधिपरियणमहिलाहिं' मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनमहिलाभिः, 'अण्णाहि य' अन्याभिश्च-चोरमहिलाभिः सार्ध 'जाव' यावत् संपरिता, स्नाता यावत् कृतकौतुकमङ्गलप्रायश्चित्ता सर्वालङ्कारकरेमाणीओ' आनंद की सहाध्वनि से, सिंहनादों से, वर्णों की अव्यक्त ध्वनि से, एवं कलकल-वर्णों के व्यक्त शब्दों से मानो समुद्र की गर्जना को प्रात न हुआ हो इस प्रकार गगनमंडल को गुञ्जित करती हुइ 'सालाडवीए चोरपल्लीए' शालाटवी नामकी चोरपल्ली में 'सव्वओ समंता' सब तरफ चोरों ओर 'आलोएमाणीओर' देखतां२ 'आहिंडमाणीओ२' एवं घमती२ 'दोहलं विणेति' अपने दोहले की पूर्ति करती हैं। त सेयं जाणं अहंपि बाहिं मित्तणाड............विणिज्जामि' मुज्झे भी यही बात श्रेयस्कर है कि-मैं भी इसी तरह अनेक मित्र, ज्ञाति, निजक, स्वजन, संबंधी, एवं परिजनों की स्त्रियों एवं अन्य चोरस्त्रियों के साथ२ स्नान कर कौतुक मंगल एवं प्रायश्चित्त से निवट कर तथा समस्त अलङ्कारों से विभूषित होकर एवं विपुल अशनादि का भोजन સિંહનદોથી, વર્ષોના અવ્યક્ત-ન સમજાય એવા ધવનિથી, કલકલ-વણેના વ્યક્તસમજાય એવા શબ્દોથી એટલે કે સમુદ્રની ગર્જના થતી ન હોય, એવી રીતે ગગનसाने गुरित ती 'सालाडवीए चोरपल्लीए' सटवी नामनी यो२५६लीमा सव्यओ समंता' तमामो याश्य त२५ 'आलोएमाणीओती ती 'आहिंडमाणीओ मलेतीती 'दोहलं विणेति' पाताना सानी पूर्ति ४३ छ 'त सेयं जड णं अहंपि वहहिं मित्तणाइविणिज्जामि' मा माटे पाय से पात હિતકર છે કે-હું પણ એ પ્રમાણે અનેક મિત્ર, જ્ઞાતિ, નિજન, વજન સંબંધી અને પરિજનાની સ્ત્રીઓ તથા અન્ય સ્ત્રીઓની સાથે સાથે સ્નાન કરી, તુક મંગલ અને પ્રાયશ્ચિતથી નિવૃત્ત થઈને તથા તમામ અલંકારથી શણગાર સજીને
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy