SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३२८ विपाकश्रुत्ते विमलवरचिह्नपट्टाः'-ौवेयक-ग्रीवाभूषणं, विमलवरश्चितपट्टा योधचिहपट्टश्चेति पदद्वयस्य द्वन्द्वः ग्रैवेयकविमलवरचितपट्टौ, तौ पिनद्धौ-बद्धौ याभिस्तास्तथा, 'गृहीतायुधप्रहरणाः' गृहीतानि आयुधानि-अस्त्राणि शरादीनि, प्रहरणानि= शस्त्राणि खड्गादीनि याभिस्तास्तथा 'भरिएहि य' भरितैश्च हस्ते धृतैः ‘फलएहि फलकैः ‘ढाल' इतिप्रसिद्धैः "णिकटाहिं' निष्कृष्टैः कोशादाकृष्णैः 'असिहि' असिभिः खङ्गैः, 'अंसगएहि' अंशगतैः स्कन्धधृतैः 'तोणेहिं' तूणैः शरधिभिः, 'भाता' इति भाषायास् , 'सजीवेडिं' सजीकैः जीवा-धनुर्गुणः 'धनुपडोरी' इति भाषायाम् , तत्सहितानि सजीवानि तैस्तथा 'धणुहिं' धनुर्भिः 'समुक्खित्तेहिं' समुक्षिप्तः प्रक्षेपणाथै धनुपि योजितैः, 'सरेहि' शरैः, 'समुल्लालियाहि य' समुल्लालिताभिश्च, 'दामाहिं' दामभिः पाशकविशेषैः, 'लंबियाहि य' लम्बिताभिः 'ओसारियाहिं' उत्सारिताभिः चालिताभिः, 'उरुघंटाहि' उरुघण्टाभिः जङ्घाऽवस्थितघण्टाभिः, 'छिप्पतूरेणं' क्षिप्रतूर्येण-शीघ्रवाद्यमानतूर्येण शीघं शीघ्र यद् वाद्यते ते नेत्यर्थः, 'वज्जमाणेणं२' वाधमानेन२, ‘महया२' महतार 'उक्कि-जाव समुदरवभूयं पिव' उत्कृष्ट-यावत् समुद्ररवभूतमित्र, अत्र यावतथा 'भरिएहि य' भरित-हाथ में ली हई 'फलएहि ढालों से णिविटाहि असिहि म्यान से बाहर की गई तलवारों से 'अंसगएहि तोणेहि कंधे पर लटकते हुए तूणीरों से 'सजीवेहिं धणुर्हि' डोरीसहित धनुषों से समुक्खित्तेहिं सरेहि लक्ष्य वेधन करने के लिये धनुष पर आरोपित किये गये बाणों से 'समुल्लालियाहि दामाहि' समुल्लालित-ऊंची की गई पाशों-फाँसी देने की रस्सियों से 'लंवियाहि य ओसारियाहि लटकती हुई एवं उत्सारित-ऊपर सरकाई गई 'ऊरुघंटाहिं' उरुघंटाओं-जंघा में अवस्थित घंटाओं से 'महया महया छिप्पतूरेणं वजमाणेणं२' बडे२ जल्दी२ बजने वाले बजाये गये बाजों से 'उकिटं जाव समुदरवभूयं पिव 'फलएहि ढाथी ‘णिकिट्ठाहिं असिहि' भ्यानमाथी मा sideी तसवाशथी, 'असंगएहि तोणेहिं मना ५२ सटता माना नातामाथी 'सजीवेहि धार्डि' होरीसहित धनुषाथी 'समुक्खित्तेहिं सरेहिं ' सक्ष्य वेधन ३२१८ भाटे धनुष५२ यढावमा भोथी 'समुल्लालियाहि दामाहि' समुदातित-ची अपेक्षी पायशंसी देवानी घोजियोथी 'लंवियाहि उस्सारियाहिं ' ती २७eी भने 6५२ सगेली 'उरुघंटार्टि' ३५टामे- मपस्थित घंटामाथी 'महया महया छिप्पतरेणं वजमाणेणं २' भाटा मोटा भने Vel areही पागे तक 4tmel पानी 'उक्किट्ठ-जाव-समुदरवभूयं पिव करेमाणीओ' माननी भावनियो
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy