SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १,अ० ३, अभग्नसेन पूर्वभववर्णनम् ३२१ भाषाप्रसिद्धेषु तलनपात्रेषु च, 'कंडएसु य' कन्दुकेषु च कटाहेषु 'भजणएसु य' भर्जनकेषु भर्जनपात्रेषु च, 'इंगालेसु य' अङ्गारेषु च=निधूमेषु काष्ठाग्निषु 'तलंति' तलयन्ति 'भन्जेति' भर्जयन्ति, 'सोल्लंति' पचन्ति-अङ्गारोपरि पचन्तीत्यर्थः । 'तलित्ता, भज्जित्ता, सोल्लित्ता य' तलयित्वा भर्जयित्वा पक्त्वा च, "रायमगंसि' राजमार्गे 'अंतरावणंसि' अन्तरापणे हट्टस्य क्रय्यशालायाम् 'अंडयपणिएणं' अण्डकपण्येन अण्डविक्रयेण 'वित्तिं कप्पेमाणा विहरंति' वृत्ति कल्पयन्तो विहरन्ति । 'अप्पणावि य णं से' आत्मनाऽपि च-स्वयमपि च खलु स ‘णिण्णए अंडवाणियए' निर्नयनामकोऽण्डवाणिजक:-' तेहिं । तै त्यानीतः, 'बहुहिं काइअंडएहि य जाव कुक्कुडिअंडएहि य' वहुभिः काक्या अण्डकैश्च यावत् कुक्कुट्या अण्डकैश्च 'तलिएहिं' तलितः, 'भज्जिएहिं' भर्जितैः, 'सोल्लिएहिं' पक्वैः सह 'सुरं च ' सुरां-मदिरां नानाविधां च, 'आसाएमाणे' आस्वादयन् , अत्र विस्वादयन् परिभाजयन् परिभुञ्जानः, इति संग्राह्यम् 'विहरइ' विहरति ॥ सू० ७ ॥ रखकर 'भजणएमु य मुंजने के पात्र में रखकर 'इंगालेसु य और अंगारो पर रखकर 'तलेति' भज्जति, सोल्लंति' तलते थे, भुंजते थे, और पकाते थे, तलित्ता भज्जित्ता सोलिता य' तलकर भुंजकर और पका कर फिर वे उन्हें 'रायमगंसि' राजमार्ग पर अंतरावर्णसि' दुकानों के भीतर रखकर वेचते थे, इस प्रकार 'अंडयपणिएणं वित्तिं कप्पेमाणा विहरति' अंडों की विक्री से वे अपनी आजीविका चलाते थे । 'अप्पणादि य णं से णिण्णए अंडवाणियए तेहिं बहूहि काइ-अंडएहि य जाव कुक्कुडि-अंडएहि य तलिएहिं भन्जिएहिं सोल्लिएहिं सुरंच५ आसाएमाणे४ विहरई' वह निर्नय व्यापारी स्वयं भी उन अनेक कौवी से लेकर कुक्कुडी-मुर्गी आदि के अंडों के साथ२ जब कि वे तलकर भुंजकर और पकाकर तैयार ४मामा मा 'भज्जणएमु य' मुंवाना पात्रमा भान ' इंगालेसु य' भने म॥२ ५२ राभान ' तलेंति भजति सोल्लंति' edu भूत भने ५४५ ता ' तलित्ता भज्जित्ता सोल्लित्ता य' तीन; सुने तथा ५वीन पछी ते रायमगंसि' भार्ग५२ अंतरावणंसिमानामा राभान वेयता उता. मा प्रमाणे 'अंडयपणिएणं वित्तिं कप्पेमाणा विहरंति' माना वेपारथी ते पोतानी मावि यसबापता हुता. ' अप्पणावि य णं से जिण्णए अंडवाणियए तेहिं बहूहिं काइअंडएहि य जाव कुक्कुडिअंडएहि य तलिएहिं भज्जिएहिं सोल्लिएहि सुरं च५ आसाएमाणे४ विहरइ' ते निर्नय व्यापारी पाते ५ ते કાગડી આદિના ઈડાઓ જે તળીને સેકીને તથા પકાવીને તૈયાર કરાએલાં
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy