________________
२८०
विपाकश्रुते पणवीसं वासाइं परमाउं पालइत्ता अज्जेब तिभागावसेसे दिवसे सूलभिपणे कए समाणे कालमासे कालं किच्चा इमीसे श्यणप्पभाए पुढबीए णेरइयत्ताए उववन्जिहिइ । से णं तओ अणंतरं उबहिता इहेव जंबदोदे दीवे भारहे वासे वेयड्ढगिरिपायमूले वाणरकुलंसि वाणरत्ताए उपवजिहिइ । से णं तत्थ उम्मुक्कबालभावे तिरियभोएसु मुच्छिए गिद्धे गढिए अज्झोववरणे, जाए जाए वाणरपोए वहेहिइ : एयकम्मे ४ कालमासे कालं किच्चा इहेब जंबूदीवे भारहे वासे इंदपुरे णयरे गणियाकुलंसि पुत्तत्ताए पञ्चायाहिइ । तए णं तं दारगं अम्मापियरो जायमेतगं वद्धेहिति। तए णं तस्स दारगस्स अम्मापियरो णिवत्ते एगारसमे दिवसे संपत्ते वारसाहे इमं एयारुवं णामधेनं करेहिति । होउ णं पियसेणे णपुंसए।
तए णं से पियतेणे गपुंसए उन्मुकबालभावे जोहणगमणुपते विण्णायपरिणयमित्ते रूवेण य जोवणेण य लावण्णेण य उकिट उकिसरीरे भविस्सइ। तए णं से पियसेणे णपुसए इंदपुरे णयरे वहवे राईसर जाब पभिईओ बहूहि य विजापओगेहि य मंतचुण्णेहि य उड्डावणेहि य णिण्हवणेहि य पण्हवणेहि य, वसीकरणेहि य आभिओगेहि य अभियोगिता उरालाई माणुस्ताई भोगभोगाइं भुंजमाणे विहरिस्सइ । तए णं से पियसेणे गपुंसए एयकम्मे ४ : सुवहं.. पावकम्म.