SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ वि. टीका, श्रु० २, अ० २ उज्झितकपूर्वभवगोत्रासकूटग्राह वर्णनम् २६.५ 'लवणसमुद्दोतरणं च ' लवणसमुद्रावतरणं च - लवण समुद्रे प्रवेशं च, 'लच्छिविणासं च' लक्ष्मीविनाशं च = संपद्विनाशं च 'पोतविणासं च ' जलयान विनाशं च, 'पइमरणं च ' 'पतिमरणं च अणुचिंतेमाणी २' अनुचिन्तयन्ती २ 'कालधम्मुणा संजुत्ता' 'कालधर्मेण संयुक्ता - पतिशोकेन मृतेत्यर्थः । 'तए णं' ततः खलु 'णयरगुत्तिया' नगरगोप्तृकाः= नगररक्षकाः 'सुभद्दं सत्थवाहिं कालगयं जाणित्ता ' सुभद्रां सार्थवाहीं कालगतां ज्ञात्वा 'उज्झिययं दारगं साओ गिहाओ' उज्झितकं दारकं स्वकाद् गृहाद् ' णिच्छुभंति ' निक्षिपन्ति = बहिर्निःसारयन्ति, तस्य दुराचारित्वादिति भावः 'णिच्छुभिता तं गि अण्णस्स' निक्षिप्य, तद् गृहमन्यस्मै 'दलयंति' ददति ॥ म्रु०.१७ ॥ किये। 'तए णं सा सुभद्दा अगया कमाई लवणसमुदोतरणं च लच्छि - विणासं च पोतत्रिणासं च पइमरणं च अणुचिंतेमाणी२ कालधम्मुणा संजुत्ता' किसी एक समय वह सुभद्रासार्थवाही भी' पतिका लवणसमुद्र में जाना, वहाँ उनके जहाजका डूबना, लक्ष्मी का विनाश होना और पति का भी मरण होना, इन्हीं सब बातों का बारंबार सोच बिचार एवं शोक करते२ मर गई । ' तए णं णयरगुत्तिया सुभद्दं सत्यवाहि कालगयं जाणित्ता उज्झियगं दारगं साओ गिहाओ णिच्छुभंति' नगररक्षकों ने सुभद्रा को भी जब मरी हुई जाना तब उसके पुत्र उज्झित दारक को दुराचारी होने से उसके अपने घर से निकाल दिया और ' णिच्छुभित्ता तं गिहं अण्णस्स दलयंति' निकाल कर उसके घर को किसी दूसरे के लिये सौंप दिया । डियामा उरी. 'तए णं सा सुभदा अण्णया कयाई लवणसमुद्दोतरणं च लच्छि - त्रिणासं च पोयविणासं च पतिमरणं च अणुचिंतेमाणी२ कालधम्मुणा संजुत्ता' अर्धो समयने विषे ते सुभद्रा सार्थवाही पशु पतिनुं सवशु समुद्रमां भवं, त्यां તેના વહાણુનું ડૂબવું, લક્ષ્મીના ન શ થવા અને પતિનું પણ મરણ પામવું, આવી तभाभ वातोने वारंवार संभारी संभारीने शो ४रती - ४रती भरण पाभी. 'तए णं णयरगुत्तिया सुभद्दं सत्यवाहिं कालगयं जाणित्ता उज्झियगं दारगं साओ गिहाओ णिच्छ्रसंति ' नगरना रक्षण करनारामाने न्यारे 'सुभद्रा पशु भरा पानी छे' मेधुं જાણવામાં આવ્યું ત્યારે તેના પુત્ર ઉજ્જિત ખાળકને દુરાચારી થવાથી તેના પેાતાના धरंभांथी अढी भूम्यो, भने ' णिच्छुभित्ता तं गिहं अण्णस्स दलयंति ' खेने महार કાઢીને તેનું ઘર ખીજાને સોંપી દીધું. 16.0
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy