SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ चि. टीका, श्रु० १, अ० २, उज्झितकपूर्वभव गोत्रास कूटग्राह वर्णनम् २५५ क्रमागतां व पनिकादिकां पुत्रजन्महर्षक्रियां 'चंदमूरपासणियं च चन्द्रसूर्यदर्शन___ रूपं तृतीयदिवसोत्सवं च, 'जागरियं च जागरिकां च-पष्ठरात्रिजागरणरूपमुत्सव च 'महया' महता 'इढिसक्कारसमुदएणं' ऋद्धिसत्कारसमुदयेन-उदारभावेन मित्रस्वजनादिसत्कारपूर्वकं 'करेंति' कुरुतः । 'तए णं तस्स दारणस्स' ततः खलु तस्य दारकस्य 'अम्मापियरो' मातापितरौ 'एक्कारसमे दिवसे णिवत्ते' एकादशे दिवसे. निवृत्ते व्यतीते सति, 'संपत्ते वारसाहे' संप्राप्ते द्वादशाहेद्वादशे दिवसे समागते सतीत्यर्थः, 'इयमेयारूवं' इदमेतद्रूपं वक्ष्यमाणस्वरूपं 'गोणं' गौण गुणसम्बन्धि, 'गुणणिप्फणं' गुणनिष्पन्नं-गुणमाश्रित्य संजातं 'णामधेज' नामधेयं, 'करेंति' कुरुतः -'जम्हा णं' यस्मात् खलु 'अम्हे' अस्माभिः 'इमे दारए जायमेत्तए चेव एगंते' अयं दारकः जातमात्र एव एकान्ते 'उकुरुडियाए' वडियं च चंदमूरपासणियं च जागरियं च महया इढिसकारसमुदएणं करेंति' तत्पश्चात् उस बच्चे के मातापिता-सुभद्रा सार्थवाही और विजयमित्र सार्थवाह ने कुलक्रमानुसार की जाने वाली बधाई बांटने-आदिरूप पुत्रजन्मक्रिया, तीसरे दिन किये जाने वाला चन्द्रसूर्यदर्शनरूप उत्सव, और छठी रात का जागरणरूप उत्सव स्वजन-संबन्धियों का सत्कार आदि करते हुए बडे ठाठबाट से किया। 'तए णं तस्स दारगस्स अम्मापियरो एकारसमे दिवसे णिव्यत्ते, संपत्ते वारसाहे' पश्चात् जब बच्चे की उत्पत्ति के ११ दिन भलिभाँति निकल गये और १२ वां दिवस जब प्रारंभ हुआ तब मातापिताने 'इमेयारूवे' इस प्रकार का 'गोणं गुणनिप्फण्णं' गुणके अनुसार इसका 'नामधिज्ज करेंति' नाम रखा, कि 'जम्हा णं अम्हे इमं दारए जायमेत्तए वेव एगते उक्कुरुडियाए उज्झिए' हमारा यह दारक उत्पन्न होते ही एकान्तस्थानरूप कूडाकरकट डालने चंदमूरपासणियं च जागरियं च महया इडिसक्कारसमुदएण करति त्या२ पछी તે બાળકના માતાપિતા સુભદ્રા–સાર્થવાહી અને વિજયમિત્ર સાર્થવાહે કુલક્રમથી થતી આવતી વધામણીરૂપ પુત્રજન્મોત્સવ, ત્રીજે દિવસે થતા ચંદ્રસૂય દર્શનરૂપ ઉત્સવ, અને છઠ્ઠી રાતના જાગરણ કરવા રૂપ ઉત્સવ, પિતાના સ્વજન સંબંધીઓના સત્કાર साथे धा४.४माथी या. 'तए णं तस्स दारगरत अम्मापियरो एक्कारसमे दिवसे णिवत्ते संपत्ते वारसाहे' पछी न्यारे ते मान सन्माना ११ અગીયાર દિવસ સારી રીતે નીકળી ગયા અને બારમા દિવસને જ્યારે પ્રારંભ થશે क्यारे मातापितामे 'इमेयारूवे' माम 'गोणं गुणनिष्फणं' तेना गुएप्रमाणे 'नामधिज्ज करेंति' तेनु नाम ज्यु -'जम्हा णं अम्हे इमे दारए जायमेत्तए चेव एगंते उक्कुरुडियाए उझिए' मभा। मा ॥२४-mins उत्पन्न wala
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy