SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २५४ विपाकश्रुते 'हं मासाणं बहुपडिपुण्णाणं' नवानां मासानां बहुमतिपूर्णानाम् अत्र सप्तम्यर्थे षष्ठी आर्यत्वात् नवसु मासेषु बहुप्रतिपूर्णेषु इत्यर्थः, 'दारयं पयाया' दारकं प्रजाता=मजनितवती । 'त णं सा सुभदा सत्यवाही तं दारगं' ततः खलु सा सुभद्रा सार्थवाही तं दारकं 'जायमेयं चेत्र' जातमात्रमेव ' एगंते' एकान्ते 'उक्कुरुडियाए' उत्कुरुटिकायां = कचत्ररपुञ्ज 'उज्झावेई' उज्झयति निक्षेपयति स्याजयति, 'उज्झायित्ता' उज्झयित्वा = निक्षेप्य 'दोचंपि' द्वितीयस्मिन्नपि द्वितीयस्मिन्नेत्र क्षणे 'गिरहावेइ' ग्राहयति = आनाययतीत्यर्थः, 'गिण्हावित्ता' ग्राहयित्वा= आनाय्य 'अणुपुब्वेणं' आनुर्व्या=क्रमेण सा सुभद्रा सार्थवाही, 'सारक्खेमाणी' संरक्षन्ती = अपायेभ्यः पालयन्ती, 'संगोवेमाणी' संगोपयन्ती = वस्त्राच्छादनगर्भगृहप्रवेशनादिभिर्निलीनं कुर्वती 'संवड़्ढेइ' संवर्धयति = पोषयति । 'तए णं तस्स दारगस्स' ततः खलु तस्य दारकस्य 'अम्मापियरो' मातापितरौ = विजय मित्र सार्थवाहः सुभद्रा चेत्यर्थः, 'ठिइवडियं' स्थितिपतितां = कुलएक समय कि जब गर्भ के नौ मास ठीकर पूर्ण हो चुके तब पुत्र को जन्म दिया । 'तर णं सा सुभद्दा सत्यवाही तं दारगं जायमेयं चेव एगते उक्कुरुडियाए उज्झावेइ' पुत्र के जन्म होते ही सुभद्रा सार्थवाहीने जातिनिन्दुक दोष की निवृत्ति के लिये उसे एकान्त में उकरडी पर जहाँ कूडे -करकट का ढेर था, वहां रखवा दिया, 'उज्झावित्ता दोचंपि गिण्हावे' रखवाकर द्वितीय क्षण में ही वहांसे उसे उठवा लिया 'गिण्हावित्ता अणुपुब्वेणं सारक्खेमाणी संगोवेमाणी संवड्ढे ' उठवाकर फिर उसका क्रमशः अच्छी तरह से लालन-पालन करना प्रारंभ कर दिया । यह सदा इसे वस्त्रों से ढके रहती और मोहरे में इसे लेकर बैठी रहती । बच्चा भी क्रमशः बढने लगा । ' तए गं तस्स दारगस्स अम्मापियरो ठि - એક સમય યારે ગર્ભનાં નવ માસ ખરાખર પૂરા થઈ ગયા ત્યારે તેણે પુત્રને જન્મ याभ्यो ' तए णं सा सुभदा सत्यवाही तं दारंगं जायमेयं चैव एगते उक्कुरुडियाए उज्झावे' पुत्रनो जन्म थतांन सुभद्रा सार्थवाही लतिनिन्दु होपनी નિવૃત્તિ માટે એકાન્તમાં ઉકરડી પર જ્યાં કચરાના પુંજ-ઢગલા હતાં ત્યાં નખાવી दीघे. 'उज्यावित्ता दोचंपि गिण्हावेइ ' नमाच्या पछी मीलन क्ष] त्यांथी ad सेवशच्या गिण्हारित्ता आणुपुव्वेण सारक्खेमाणी संगोवेमाणी संवड़ देइ લેવરાવીને તેણે તે પુત્રનૂં સારી રીતે લાલન પાલન કરવાનું શરૂ કર્યું, તે હંમેશાં તેને વસ્ત્રથી ઢાંકી રાખતી અને ભયરામાં તેને લઇને બેઠી રહેતી. ખળક પણ ક્રમે उभे भोटो थवा साग्यो ' तए णं तस्स दारगस्स अम्मापियरो ठिइवडियं च ,, . .
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy