SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २३८ विपाकश्रुते सहायो धर्मोऽपि नास्ति स इत्यर्थः, 'सण्णद्ध-जाव-पहरणे' अत्र 'जाव' शब्दात्'सण्गद्ध बद्धवम्मियकवए, उप्पीलियसरासणपट्टिए,' इत्यादि-'गहियाउहप्पहरणे' इत्येवं योजनाऽगन्तव्या। 'सन्नद्धवद्धवर्मितकवचः,उत्पीडितशरासनपट्टिका'-इत्यादि गृहीतायुधप्रहरणः, इत्येवं छाया वोध्या। 'साओ गिहाओ' स्वकाद् गृहात्, 'जिग्गच्छइ' निर्गच्छति=निःसरति, 'णिग्गच्छित्ता हथिणारं मज्झं-मज्झेणं जेणेव गोमंडवे तेणेव उवागच्छइ' निर्गत्य हस्तिनापुरं मध्यमध्येन यत्रैव गोमण्डपस्तत्रैवोपागच्छति. 'उवागच्छित्ता वहूणं णयरगोरूवाणं जाव वसभाण य अप्पेगइयाणं ऊहे' उपागत्य वहूनां नगरगोरूपाणां यावत् वृषभाणां चाप्येकेपाम् अवः, 'छिंदइ' छिनत्ति, 'अप्पेगइयाणं कंवले छिदइ' अप्येकेषां कम्बलान् छिनत्ति, अप्पेगइयाणं 'अप्येकेषाम् 'अण्णमण्णाई' अन्यान्यानि अन्यान्यप्रकारकाणि 'अंगोवंगाई' अङ्गोपाङ्गानि, 'बियंगेई व्यङ्गयति-छिनत्ति, 'वियंगिता' व्यङ्गयित्वा-छित्वा 'जेणेव सए गिहे तेणेव उवागच्छइ' यत्रैत्र की भावना से रहित 'सण्णद्ध जाव पहरणे साओ गिहाओ णिग्गच्छइ' कवच पहिर, हाथ में धनुष ले अपने घर से निकला, 'णिग्गच्छित्ता हत्धिणारं मझंपज्झेणं जेणे गोमंडवे तेणेव उवागच्छड्' निकल कर ठीक हस्तिनापुर के बीचोंबीच से होकर जहां वह गोशाला थी वहां पहुँचा, 'उवागच्छित्ता बहूणं जयरगोख्वाणं जाव वसभाणं अपेगइयाणं आहे जिंदा वहां पहुँच कर उसने गो आदि पशुओं में किन्ही के उधस को काटा, 'अप्पेगइयाणं कंवलए छिदइ किन्हीं के गलकंवली को काटा, और, 'अप्पेगइयाणं अण्णमण्णाई अंगोवंगाई वियंगेइ किन्हीं किन्हीं पशुओं के जुदे जुद्दे प्रकार के अंग और उपांगों को काटा। इस प्रकार 'वियंगित्ता जेणेव सए गिहे तेणेव उवागच्छई' काटकर वह जहां अपना घर था साओ गिहाओ णिग्गच्छई' ५५य पहे। मां धनुष उन पात ! घरेशी नीन्य, 'णिणच्छिता हात्थिणाउरं मज्ज्ञमज्झेणं जेणेव गोमंडवे तेणेव उवागच्छइ' નીકલીને બરાબર હસ્તિનાપુર શહેરના મધ્યભાગમાં થઈને જ્યાં તે ગોશાળા હતી त्यां पांच्यो, 'उवागच्छित्ता वहणं णयरगोस्वाणं जाव वसभाणं अप्पेगइयाणं को दिह, या पडायाने तो गाय माहि ५४मेमांथा सीन B५सने प्या. 'अप्पेगइयाणं कंवलए छिदा' टीना बल (गाना लागनी यामडी) २ च्या, भने 'अप्पेगडयाणं अण्णमण्णाणं अंगोवंगाई वियंगेइ' 18-35 पशुमाना जुनी नुटी ततना म भने पांगाने यां, २मा प्रभारी वियंगित्ता जेणेव सए गिहे तेणेव उवागच्छइयान ते त्यां पातानु घ२ हेतु त्या पाठे। भाव्या, भने
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy