SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ - विपाकचन्द्रिका टीका, श्रु० १, अ० २, उज्झितकपूर्वभववर्णनम् २२७ टीका 'तए णं' इत्यादि । 'तए णं ततः खलु 'उप्पला' कूडग्णाहिणी उत्पलाउत्पलानाम्नी कूटग्राहिणी 'अन्नया कयाई अन्यदा कदाचित् कस्मिंश्चिदन्यस्मिन् समये 'आवण्णसत्ता' आपनसत्त्या गर्भवती-'जाया यावि होत्था' जाता चाध्यभवत् । 'तए णं' ततः खलु तीसे उप्पलाए' तस्या उत्पलायाः 'कूडग्गाहिणीए' कटग्राहिण्याः भीमनामकस्य कूटग्राहस्य भार्यायाः, 'तिण्डं मासाणं' त्रयाणां मासानां "बहुपडिपुण्णाणं' बहुमतिपूर्णानां सर्वथा पूर्णानां-मासत्रयेषु सर्वथा पूर्णेषु सत्सु इत्यर्थः, 'अयमेयारू वे'. अयमेतद्रूप वक्ष्यमाणस्वरूपः, 'दोहले' दोहद:-गर्भस्थ जीवमभावजनितोऽभिलाषः, 'पाउब्यूए' प्रादुर्भूतः संजातः । स कीदृशः ? इत्याह--'धण्णाओ णं' इत्यादि । 'धण्णाओ णं' धन्याः प्रशंसनीयाः खलु 'ताओ अम्मयाओ' ता अम्बा:-मातरः, 'जावं यावत्-अत्र यावच्छब्देन'संपुण्णाओ णं ताओ अम्मयाओ, कयत्थाओ णं ताओ अम्मयाओ, कयपु. ण्णाओ णं ताओ अम्मयाओ, कयलक्खणाओ णं ताओ अम्मयाओ, कयविहवाओ णं ताओ अम्मयाओ, तासिं अस्सयाण' इत्यस्य संग्रहः। सपुण्याः खलु ता अम्बाः, कृतपुण्याः खलु ता अम्बाः, कृतलक्षणा: खल ता अम्बाः, कृतविभवाः खलु ता अम्बाः, तासामम्बानां 'सुलझे सुलब्ध-सुष्टु प्राप्तं, 'जन्मजीवियफले' जन्मजीवितफलम् , तामिजननीभिः स्वकं जन्म जीवितं च सफ... 'तए णं सा उप्पला' इत्यादि । 'तए णं सा उप्पला' उसके बाद वह उत्पला 'अण्णया कयाई' किली एक समय 'आवणणसत्ता जाया' गर्भवती हुई। 'तए णं तीसे उप्पलाए कूडग्णाहिणीए तिण्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउन्भूए' उस उत्पला कूटग्राहिणी के गर्भ के तीन मास जब पूरे निकल चुके तब उसे इस प्रकार का दोहला उत्पन्न हुआ- 'धण्णाओ णं ताओ अम्मयाओ ४ जाव सुलद्धे जम्मजीवियफले' के माताएँ धन्य हैं, कृतार्थ हैं, कृतलक्षण हैं, उन्हीने अपने जन्म और जीवित का 'तए णं सा उप्पला त्या 'तए णं सा उप्पला ' त्या२५छी ते .' अण्णया कयाई। ओ २४ समये ' आवण्णसत्ता जाया गर्भवती था. 'तएणं तीसे उप्पलाए' कूडग्गाहिणीए तिण्डं मासणं बहुपडिपुण्णाणं अयसेयारूवे दोहले पाउन्भूए તે ઉત્પલા કૂટગ્રાહિણીને ગર્ભના ત્રણ માસ જ્યારે પૂરા થઈ ગયા ત્યારે તેને એક પ્ર२नो alsa Sपन्न थयो, धण्णाओणं ताओ अम्मयाओ ४ जाव सुलझे जस्मजीवियफले ते भाती धन्य छ-कृतार्थ है, तसक्षय छे, ते २५ पोताना रन्म भने
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy