SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ' २१२ "विपाकश्रुते 4 ' जानू - गृहीतानि= स्थापितानि, आयुधानि शस्त्राणि, प्रहरणानि अत्राणि येषु ते तथा तान्, तथा - 'तेसिं चणं पुरिसाणं मज्झगयं एगं पुरिसं पास' तेषाम् हस्त्यारूढानाम् अश्वारूढ़ानां च खलु पुरुषाणां मध्यगतम् एकं पुरुषं पश्यति । कथम्भूतं पुरुषं पश्यती ? - त्याह- 'अवओडगवंधणं' इत्यादि । 'अवओडगबंधणं' अत्रकोटकवन्धनम् =रज्ज्वा गलं हस्तद्वयं च मोटयित्वा पृष्ठभागे हस्तद्वयस्य बन्धनं यस्य स तथा तम्, 'उक्कत्तकण्णनासं' उत्कृत्तकर्णनासम् = छिन्नकर्णनासिकम्. 'णेहतुप्पियगत्तं' स्नेहतुप्पियगात्रम् - स्नेहेन घृतेन 'तुप्पिय' लिप्त स्निग्धमित्यर्थः गात्रं यस्य स तथा तम्, 'तुप्पिय' इति देशीयः शब्दो घृतलिप्तवाचकः । वज्झ - करकडिजुयणियत्थं' वद्धकरकडियुगन्यस्तम्, बद्धौ करौ कडियुगे न्यस्तौ निक्षिप्तौ यस्य स तथा तम्, 'कडि ' इति - चौहमयं बन्धनं 'हथकडी' - इति भाषा - प्रसिद्धम् । 'कंठे गुणरत्तमल्लदाम' कण्ठे गुणरक्तमाल्यदामानं कण्ठे-गले गुण इ= कण्ठमूत्रमित्र रक्तं=लोहितं माल्यदाम = पुष्पमाला यस्य स तथा तं रक्तकणेरसब सवारों कि हाथों में अस्त्र शस्त्र सुसज्जित थे । गौतमस्वामीने इन घोडो के देखने के पश्चात् तेसिं च णं पुरिसाणं मज्झगयं एगं पुरिसं पास उन सब हस्तिपकों एवं घुड़सवारों के बीच में एक ऐसे पुरुष को देखा जो गले और दोनों हाथों को मरोड कर और उन दोनों हाथों के पृष्ठ भाग में लाकर गले के साथ उनको बांधना अवकोटक बन्धन है ' अवओडगंबंधणं' अवकोटकबन्धनसे युक्त था 'उक्ककण्णनासं , कान और नाक जिसके कटे हुए थे ' हतुप्पियगायं घी से जिसका शरीर चिकना हो रहा था । 'वद्धकरकडिजुयणियत्थं' जिसके बंधे हुए हाथ हथकडियों से युक्त थे - जिसके दोनों हाथों में हथकडियां पडी हुई थीं 'कंठेगुणरत्तमलदामं' जिसके कंठमें लाल डोरे के समान कनेर के लाल पुष्पोंकी माला पहिनी हुई थी । 'चुण्णહાથમાં હથિઆર શૈાભતાં હતાં, એટલે કે તે સવારા હથિઆરેથી સુસજ્જ હતા. गौतभस्वाभीमे या घेोरागोने लेया पछी ' तेसिं चणं पुरिसाणं मज्ज्ञगयं ' एगं पुरिसं पास • તે તમામ હાથીના મહાવતા અને ઘેાડેસવારેાના વચ્ચમાં એક सेवा पुरुषने लेयो ? ' अवओड्गवंधणं' अव अटड, गंधनथी युक्त हतो. ગળા અને બન્ને હાથીને મરડીને, અને તે બન્ને હાથને પૃષ્ઠ ભગમાં લાવીને ગળાની साथै तेने जांधवं ते भवडेंट बंधन हे ' उक्कत्तकण्णनासं' न भने नाउ नेनां १४) जयेषां स्तां, 'णेहतुप्पियगायं' नेनुं शरीर भी वडे उरीने श्रीअसवाणु थ डेव तु . ' बद्धकरकडिजुयणियत्थं ' लेना जांघेला हाथ हाथडीगार्थी युक्त हता. लेना जन्ते हाथमां डाथ डी पडी हुती. 'कंठेगुणरत्तमल्लदामं ' लेना मां (गंणामां) , ,
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy