SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० २, उज्झितकवर्णनम् २११ द्धबद्धवम्मियगुडिए' संनद्धबद्धवर्मितगुडितान्-संनद्धबद्धाः, अत एव वर्मिता धृतः कवचाः गुडिता: अश्वकवचवन्तः, गुडशब्दोऽश्वकवचेऽर्थेऽपि वर्तते, अत्र पत्रयस्य कर्मधारयसमासः, तान् । एतत्पदबोधितमेवार्थ स्पष्टीकुर्वनाह - ' आविद्धगुडे, ओसारियपक्खरे उत्तरकंचुइए' इति । आविद्धगुडान्-आविद्धाःसंलग्नाः, गुडा:काचा येषां ते तथा, तान्, तथा अवसारितपक्खरान्-अवसारितानि अवलम्बितानि, पक्खराणि कवचा येषां ते तथा, तान् ‘पक्खर' इति देशीयः शब्दोऽश्वकवचवाचकः। तथा उत्तरकन्चुकितान्-उत्तरकन्चुका:-तनुत्राणविशेषाः संजाता येषामिति तथा, तान् । 'ओचूलमुहचंडाधरचामरथासगपरिमंडियकडिए' अवचूलकमुखचण्डाधरचामरस्थासकपरिमण्डितकटीन् अवचूलमुरवंबल्गायुक्तमुखम्, अत एव चण्डाधरं भयानकाधरोष्ठं येषां ते तथा, चामरैः, स्थासकैः दर्पणैः परिमण्डिता कटियपां ते तथा, ततः कर्मधारयः, तान् । 'आरूढस्सारोहे' आरूढाश्वारोहान-आरूढाः अश्वारोहा येषु ते तथा तान्। 'गहियाउहप्पहरणे' गृहीतायुधप्रहरगौतमस्वामीने अनेक घोडों को भी देखा। ये घोडे भी ‘सन्नद्धबद्धवम्मियगुडिए, आबिद्धगुडे, ओसारियपक्खरे, उत्तरकंचुइए, ओचूलमुहचडाधरचासस्थासगपरिमंडियकडिए' हाथियों के जैले कवच धारण किये हुए थे वैसे इन घोडों के भी थे, फर्क सिर्फ इतना ही था कि हाथी हस्तिकवचों से युक्त थे और ये घोडे घोडेसंबंधी कवचों से युक्त थे । तात्पर्य इनका यह है कि ये घोडे ऐसे थे कि जिन पर कवच लटक रहे थे, और शरीर की रक्षा के लिये जिन्हें विशेष परिधान भी पहिनाये गये थे। इनके मुखमें लगामें लगी हुई थीं, उनकी वजह से इनके मुखके अधरोष्ट बडे भयानक दीखते थे । इनका कटिसाग स्थासको (दर्पणों) से शोभित हो रहा था । इन सब पर भी बडे २ अश्वारोही-सवार थे । इन पर भी अस्त्र शस्त्र लदे हुए, अथवा घो:याने पy य. -2 घामाये 4 ' सम्बद्धबद्धवम्मियगुडिए, आरिद्धगुडे, ओसारियपक्खरे, उत्तरकंचुइए. ओचूलमुहचंडाधरचामरथासगपरिमंडियकंडिए' હાથીઓ જેવા કવચ ધારણ કરતાં હતાં. ફરક માત્ર એટલે જ હતું કે હાથી હાથીના કવચ્ચેથી યુક્ત હતા, ત્યારે આ ઘેડાએ ઘોડાસંબંધી કવોથી યુકત હતા. તાત્પર્ય એજ કે–ઘડાઓ એવા હતા કે જેના ઉપર કવચ લટકી રહ્યાં હતાં, અને શરીરની રક્ષા માટે જેને વિશેષ પરિધાન પણ પહેરાવ્યાં હતાં. તેના મેઢામાં લગામ લાગેલી હતી, તે કારણથી તેના મેઢાનો નીચેનો ભાગ ભયાનક દેખાતે હતા, તેની કમરને માર્ગ દર્પણથી શોભતે હતો. તે દરેક ઘડાઓ ઉપર ટામેટા સ્વાર બેઠા હતા. તે ઘડાઓ ઉપર પણ અમ-રામ લાદેલાં હતાં, અથવા તમામ સવારના
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy