SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 'विपाकचन्द्रिका टीका, श्रु० १, अ० २, वाणिजग्रामनगरवर्णनम् १८९ नाम नगरम् ‘होत्था' आसीत् । तत् कीदृश ?-मित्याह-'रिद्रथिमियसमिद्धे' ऋद्धस्तिमितसमृद्धम्-ऋद्धनःस्पर्शिवहुलपासादयुन बहुजनसंकुलं च, स्तिमितं स्वचक्रपरचक्रभयरहितं, समृद्धं च=धनधान्यादिमहद्धिसम्पन्नम् , अत्र पदत्रयस्य कर्मधारयः । ... . . . .. ....... 'तस्स णं वाणियग्गामस्स' तस्य खलु वाणिजग्रामस्य 'उत्तरपुरस्थिमे दिसीभाए' उत्तरपौरस्त्ये दिग्भागे, ईशानकोणे इत्यर्थः, 'दुइपलासे णामं उजाणे' दूतीपलाशं नामोद्यानम् 'होत्था' आसीत् । 'तत्थ णं दूइपलासे तत्र खलु दूतीपलाशे 'सुहम्मस्स' सुधर्मणः सुधर्मनामकस्य 'जक्खस्स' यक्षस्य 'जक्खाययणे' यक्षायतनम्व्य न्तरदेवविशेषस्थानम् , 'होत्था' आसीत् 'वण्णओ' वर्णकःयक्षायतनस्य वर्णनम् , स चान्यत्रोक्तरीत्या बोध्य इत्यर्थः । सू० १॥ . णाम णयरे होत्था' वाणिजग्राम नाम का एक नगर था, 'रिद्धिस्थिमियसमिद्धे' जिसमें नभम्तलस्पर्शी अनेक बडे२ ऊँचे प्रासाद थे, और जो अनेकानेक जनों से व्यास था। जहां पर प्रजा सदा स्तिमितस्वचक और परचक्र के भय. से रहित थी। जो धन और धान्य आदि महा ऋद्धियों से संपन्न था। 'तस्स णं वाणियग्गामस्स उत्तरपुरत्थिमे दिसीभाए' उस वाणिजग्राम नगर के ईशान कोण में "दुइपलासे णामं उजाणे होत्था ।' एक 'दतीपलाश' इस नाम का बगीचा था । 'तत्थ णं दुइपलासे सुहम्मस्स जक्खस्स जक्खाययणे होत्था, उस बगीचे में सुधर्मा नामके व्यन्तरदेव का एक आयतन था। 'वण्णओ' इसका वर्णन औपपातिक सूत्रमें 'चिराइए' इत्यादि पदों द्वारा वर्णित पूर्णभद्र चैत्य जैसा समझना चाहिये । विष ‘वाणियग्गामे णामं णयरे होत्था' ५.४ाम नाभनु मे नगर तु 'रिद्धत्थिमियसमिद्धे'२ नगरमा मशिना .५ ४२ तेवा ઘણા મોટા-મોટા ઉંચા મહેલે હતા, અને જે ઘણું માણસોથી પરિપૂર્ણ હતું, જ્યાં પ્રજા હમેશાં ચચળતારહિત, તથા સ્વચક અને પરચક્રના ભયથી हित ती, २ धन-धान्य माहि महान ऋद्धिथी मरेतु तु.' तस्स णं वाणियग्गामस्स उत्तरपुरत्थिमे दिसीभाए' ते पाणियाम नगरना शानभा 'दुइपलासे णाम उज्जाणे होत्था' ' तपास' नाभने या तो 'तत्थ णं दूइपलासे सुहम्मस्स जक्खस्स जक्वाययणे होत्था' ते पायाभ सुधम नामना व्यन्त२ हेवर्नु मे २३वानु स्थान तु. 'वण्णओ' तेनु : पान मो५पातिसूत्रमा 'चिराइए' त्याहि पह। १४ ४२ पूनद थे-यना न प्रभारी स वे .
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy