SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० १, मृगापुत्रवर्णनम् १७१ उक्कोसेणं तिन्नि सागरोवमाइं०, से णं तओ अणंतरं उव्वहिता पक्खीसु उववजिहिइ, तत्थ वि कालं किच्चा तच्चाए पुढवीए सत्त सागरोवमाइं०, से णं तओ सीहेसु य०, तयाणंतरं चउत्थीए०, उरगो, पचमीए० इत्थी, छट्ठीए० मणुओ, अहे सत्तमाए० । . तओ अणंतरं उव्वहित्ता से जाइं इमाइं जलयरपंचिंदियतिरिक्खजोणियाणं मच्छ-कच्छम-गाह-मगर-सुंसुमाराऽऽदीणं अद्धतेरसजाइकुलकोडिजोणिपमुहसयसहस्साइं, तत्थ णं एगमेगंसि जोणिविहाणंलि अणेगसयसहस्सखुत्तो उद्दाइ, उद्दाइत्ता तत्थव भुजो भुजाणास अणेगसयससहस्साई, तथा से णं तओ उबटित्ता एवं चउप्पएसु उरपरिसप्पेसु भुयपरिसप्पेसु खहयरेसु चउरिदिएसु तेइंदिऐसु बेइंदिएसु वणप्फइएसु कडुयस्क्वेसु कडुयदुद्धिएसु वाऊसुतेऊसु आऊसु पुढवीसु अणेगसयसहस्तक्खुत्तो०, से णं तओ अणंतरं उबद्वित्ता सुपइहपुरे णयरे गोणत्ताए पञ्चायाहिइ।। से णं तत्थ उम्मुझबालभावे जोषणगमणुपत्ते अन्नया कयाइं पढमपाउसंसि गंगाए महाणईए खलीणमट्टियं खणमाणे तडीए पल्लिए समाणे कालं गए तत्थेव सुपइटपुरे णयरे सेटिकुलंसि पुत्तत्ताए पञ्चायाइस्तइ ॥ सू० २१ ॥ ॥ टीका ॥ मृगापुत्रस्य पूर्वभववृत्तान्तं सर्व भगवद्वचनादवगत्य गौतमो भगवन्तं पृच्छति-'मियापुत्ते णं भंते !' इत्यादि । 'भंते !' हे भदन्त ! हे भगवन् ! 'मियापुत्ते णं' इत्यादि। इस प्रकार श्रीगौतमस्वामीने श्रीवीर प्रभु के सुख से 'मियापुत्ते णं' त्या. આ પ્રમાણે શ્રીગૌતમસ્વામીએ શ્રીવીરપ્રભુના સુખથી મૃગાપુત્રનાં સમસ્ત પૂર્વ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy