SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १६८ विपाकश्रुते प्रतिश्रुत्य स्वीकृत्य तं दारगं रहस्सियंसि भूमिघरंसि रहस्सिएणं भलपाणेणं पडिजागरमाणी २ विहरइ' तं दारकं राहसिके भूमिगृहे राहसिकेन भक्तपानेन प्रतिजाग्रती २=पालयन्ती २ विहरति ।। एवं खलु गोयमा!' एवं खलु हे गौतम ! 'मियापुत्ते दारए' मृगापुत्रो दारकः 'पुरा पोराणाणं' पुरा-पूर्वकाले कृतानामिति भावः, अत एव पुराणानां चिरन्तनानां 'जाव पञ्चणुब्भवमाणे' यावत् प्रत्यनुभवन् अत्र यावच्छब्देन 'दुचिण्णाणां दुप्पडिताणं अनुभाणं पावाणं कडाणं कम्माणं पानगं फरित्तिविसेसं इति, अत्रत्यत्रयोदशसूत्रगतः पाठोऽनुसन्धेयः । दुवीर्णानां दुष्पतिक्रान्तानामशुभानां पापानां कृतानां कर्मणां पापकं फलवृत्तिविशेष प्रत्यनुभवन् विहरतीत्यन्वयः ॥ सू० २० ॥ . रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी२ विहरह' स्वीकार कर उस बालक को एकान्त गुप्तरूप भौहरे में रखकर, प्रच्छन्नरूप से दिये गये भोजन और पान ले उसका पालन-पोषण करने लगी। 'एवं खलु गोयमा! मियापुते दारए पुरा पोराणाणं जार पञ्चणुव्भवमाणे विहरह' इस प्रकार हे गौतम ! मृगापुत्र दारक पूर्वकालीन. अत एव चिरन्तन और दुश्वीर्ण- अशुभतम खोटे अध्यवसायों से उपार्जित तथा आलोचना आदि शुद्धि से अनिवर्तित-दूर नहीं किये गये ऐसे अशुभ अपने किये हुए पापकों का अशाताल्प अशुभ फल भोग रहा है। भावार्थ-इस बालक का हुण्डक संस्थान है, इसके अवयव किसी खास आकार के नहीं हैं, और न वे अपने प्रमाणानुसार ही हुए हैं, यह तो एक विलक्षण आकृतिमात्र है, न जाने इसके रमाणी२ विहरइ' २वी४२ ४शन त ने 21-1 गुप्त३५ यराम भान गुस्त३५थी लेन-पान माधान पालन-पोषण ४२वा all. 'एवं खलु गोयमा! मियापुत्ते दारए पुरा पोराणाणं जाव पञ्चणुब्भवमाणे विहरइ मे प्रमाणे ગૌતમ! મૃગાપુત્ર દારક પૂર્વકાળના હોવાના કારણે પુરાતન અનેદુથીર્ણઅશુભતમ માઠા અધ્યવસાયેથી ઉપાર્જિત (મેળવેલાં), તથા આલેચના–આદિ શુદ્ધિ વડે કરી દૂર નહિ કરેલાં એવાં અશુભ પિતાના કરેલા પાપકર્મોનાં અશાતારૂપ અશુભ ફળને ભેગવી રહ્યો છે. ભાવાર્થ—આ બાળકનું હુંડક સંસ્થાન છે, તેના અવયમાં કઈ પ્રકારને ખાસ આકાર નથી, અને તે અવયવે પિતાના પ્રમાણ-અનુસાર પણ નથી. આ તે - એક વિલક્ષણ આકૃતિમાત્ર છે, ન જાણે આથી શું અશુભ થશે? અને એ કેવા પ્રકારનું
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy