SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ १८८ उत्तराध्ययन सूत्रे मूलम् - सुयं मे आउर्स ! तेणं भगवया एवमक्खायं -- इह खलु सम्मत्त परक्कमं नामं अज्झयणं समणेण भगवया महावीरेणं कासवेणं पवेइयं, जं सम्मं सदहित्ता पत्तियाइत्ता रोयइत्ता फासित्ता पालइत्ता तीरिता कित्तइत्ता सोहइत्ता आराहित्ता आore अणुपालयित्ता वहवे जीवा सिज्झंति वुज्झंति सुचंति परिनिव्वायंन्ति सव्वदुःखाणमंतं करेंति ॥ छाया— श्रुतं मे आयुष्मन् ! तेन भगवता एवमाख्यातम् । इह खलु सम्यक्त्वपराक्रमं नामाध्ययनं श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदितम्, यत् - सम्यक् श्रद्धाय, प्रतीत्य, रोचयित्वा स्पृष्ट्वा, पालयित्वा तीरयित्वा कीर्तयित्वा शोधयित्वा आराध्य, आज्ञया अनुपाल्य बहवो जीवाः सिध्यन्ति बुध्यन्ते, मुच्यन्ते परिनिर्वान्ति सर्वदुःखानामन्तं कुर्वन्ति ॥ टीका- 'सुयं मे आउस ' इत्यादि । हे आयुष्मन् ! = हे शिष्य ! मे= मया श्रुतं श्रवणविषयीकृतं भगवद्वचनमिति शेषः । तेन = लोकत्रयप्रसिद्धेन भगवता = समत्रैश्वर्यादिगुणसम्पन्नेन श्री महावीरस्वामिना तीर्थकरेण, एवं वक्ष्यमाणप्रकारेण, आख्यातं = कथितम् । तेन भगवता किमाख्यातम् । इति शिष्यजिज्ञासायामाह -' इह खलु ' इत्यादि । अवयार्थ-(आउसं-हे आयुष्मन्) शिष्य । (सुयं मे - मे श्रुतम् ) मैंने भगवान् के समीप सुना है । (तेगं भगवया एवमक्स्त्रायं तेन भगवता एवं आख्यातम् ) समग्र ऐश्वर्यादि गुणसंपन्न उन लोकत्रयप्रसिद्ध तीर्थ - कर श्री महावीरस्वामीने इस तरह - वक्ष्यमाण प्रकार से कहा है । क्या कहा ? इस प्रकार की शिष्यकी जिज्ञासा के समाधान निमित्त सुधर्मास्वामी कहते हैं कि (कासवेण समणेण भगवया महावीरेणं इह खलु सम्मत्त परक्कम नाम अज्झयणं पवेइयं - काश्यपेन श्रमणेन भगवता महा मन्वयार्थ–आउसं-आयुष्मन् हे भ्यू ! सुयं मे - मे श्रुतम् मे लगवाननी पासेथी सांलज्यु छे, तेणं भगवया एवमक्खायं - तेन भगवता एवं आख्यातम् સમગ્ર ઐશ્ર્વર્યાદિ ગુણસ પન્ન અને ત્રણ લેાકમાં પ્રસિદ્ધ તીર્થંકર શ્રી મહાવીર સ્વામીએ આ પ્રમાણે-વફ્ટમાણ પ્રકારે કહ્યુ છે, શું કહ્યું છે? આ પ્રમાણે शिष्यनी लज्ञासाना सभाधान निमित्त श्री सुधर्मास्वामी हे छे हैं, कासवेणं पवेइये - भगवचा महावीरेणं इह खड़े सम्मत्तपरक्कमे नाम अज्झयणे
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy