SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ १३५ प्रियदर्शिनी टोका अ० २८ मोक्षमार्गफलवर्णनम् साम्प्रतमस्यैव मोक्षमार्गस्यानुवादद्वारेण फलमाइ~ मूलम्-नाणं च दसैणं चेव, चरितं च तवो तहा । एयं मम्गमणुप्पत्ता, जीवों गच्छंति सोग्गइं ॥३॥ छाया-ज्ञानं च दर्शनं चैव, चारित्रं च तपस्तथा । एतं मार्गमनुप्राप्ताः, जीवा गच्छन्ति सुगतिम् ॥३॥ टीका-'नाणं च ' इत्यादिपूर्वार्धस्य व्याख्या उक्तैव । एतम्-अनन्तरोक्तरूपं मार्गम् , अनुप्राप्ताः= आश्रिताः, जीवाः सुगति-शोभनात मुक्ति, गच्छन्ति प्राप्नुवन्ति ॥३॥ ___ ज्ञानादीनि मोक्षमार्ग इत्युक्तम् , अतस्तत्स्वरूपप्रतिबोधनार्थ तद्भेदान् वक्तुं 'यथोद्देशस्तथा निर्देश इति न्यायमनुमृत्य प्रथमं ज्ञानभेदानाहमूलम्-तत्थ पंचैविहं नाणं, सुयं आभिनिबोहियं । ___ ओहिनाणं तु तइयं, सणनाणं च केवलं ॥४॥ छाया-तत्र पञ्चविधं ज्ञानं, श्रुतम् अभिनिवोधिकम् । अवधिज्ञानं तु तृतीयं, मनोज्ञानं च केवलम् ॥४॥ टोका--'तत्थ पचविहं ' इत्यादि-- तत्रतेषु ज्ञानादिषु मध्ये ज्ञानं पञ्चविधं-पश्चप्रकारकं भवति के ते पश्च प्रकाराः ? इत्याह-'सुयं' इत्यादि । श्रुतं श्रुतज्ञानम् , आभिनियोधिक मतिज्ञानम् , तृतीयं अब सूत्रकार इसीका अनुवाद करते हुए फल कहते हैं'नाणं च ' इत्यादि। अन्वयार्थ-(नाणं च दसणं चेव चरित्तं च तवोतहा-ज्ञानं च दर्शनं चैव चारित्रं च तपस्तथा)ज्ञान, दर्शन, चारित्र एवं तप(एयं-एतम् )(मग्गं-मार्गम्) इनको मोक्षका मार्ग कहा गया है। इस मार्गको (अणुप्पत्ता-अनुप्राप्ताः) प्राप्त हुवे ( जीवा-जीवाः ) जीव (सोग्गइं-सुगति) सुगनिको-मुक्तिको ( गच्छंति-गच्छन्ति ) प्राप्त करते हैं ॥३॥ ४२ सूत्र४१२ मानी मनुस ४शने ॥ ४ - नाणं च त्या भ-क्या-नार्ण च ईसणं चेव चरित्तं च तवो तहा-ज्ञानं च दर्शनं चैव चारित्रं चतपरतथा ज्ञानशन यामिने त५ माने भाक्षने। मापामा मात छे. नागने अणुप्पत्ता-अनुप्राप्ता भास ४२ना२ जीवा-जीवा. ७१ सोग्गई-मुगति संजतिन-मुहितने गच्छति-गच्छन्ति मास ४२ छ. ।। 3 ।।
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy