SearchBrowseAboutContactDonate
Page Preview
Page 938
Loading...
Download File
Download File
Page Text
________________ १३२ उत्तराध्ययनसूत्रे दर्शने सम्यग्ज्ञान – सम्यज्ञानग्दर्शने-ते एव लक्षणं यस्याः सा तथा ताम् , जिनभाषितां जिनैरुक्तां, तथ्यां सत्यां शाश्वतिकत्वादिति भावः। मोक्षमार्गगति मोक्षः-सकलकर्मक्षयः, तस्य मार्गः-ज्ञानादिरूपो मोक्षमार्गस्तेन गति:सिद्धिगमनरूपा मोक्षमार्गगतिस्तां कथ्यमानां शृणुत-अवयवगतबहुत्वविवक्षया बहुवचनम् , सर्वावयवेन सर्वाङ्गनिश्चलतया सादरं शणुतेत्यर्थः। ननु वक्ष्यमाणानि ज्ञानादीनि चत्वारि कारणोनि कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावित्वात् कथं कारणचतुष्टयसंयुक्तत्वमस्याः? उच्यते-ज्ञानदर्शनचारित्रतपोरूपाणि चत्वारि मोक्षं पति साक्षात् कारणानि सिद्धिगमनं प्रति तु 'मोक्खमग्ग०' इत्यादि। ___ अन्वयार्थ हे शिष्य ! मैं सकलकर्मो के क्षयरूप (मोक्खमग्गगइंमोक्षमार्गगति) मोक्षके सम्यग्दर्शन आदिरूप मार्गसे प्राप्त होनेवाली सिद्धि गमनरूप गति को कहता हूं (सुणेह-श्रृणुत) सो सुनो । यह गति (चउकारणसंजुत्त-चतुष्कारणसंयुक्तां) चतुष्कारण-ज्ञान, दर्शन चरित्र तथा तप इन चार कारणों से युक्त है, (नाणदंसणलक्खणं-ज्ञानदर्शनलक्षणां) सम्यग्ज्ञान, सम्यग्दर्शन ये दो जिसका लक्षण है, ऐसी है (जिणभासियं-जिनभाषितां जिनेन्द्रदेवने इसका अपनी दिव्यवाणीद्वारा प्रतिपा. दन किया है। तथा यह शाश्वतिक होने से (तच्च-तथ्यां) सत्यरूप है। _ शंका-वक्ष्यमाण ये ज्ञानादिक चार, कर्मक्षयलक्षणरूप मोक्ष के ही कारण हैं गति नहीं । गति तो इस मुक्ति के बाद होनेवाली अवस्था का नाम है। इसलिये इसमें चतुष्कारणता नहीं आती है। मोक्ष में ही चतुष्कारणता आती है। सन्यार्थ-ईसधा ४ीना क्षय३५ मोक्खमग्गगइं-मोक्षमार्गगति भाक्षना, સમ્યગ્ગદર્શન આદિરૂપ માર્ગથી પ્રાપ્ત થનારી સિદ્ધિગમનરૂપ ગતિને કહું છું, सुणेह-श्रृणुत ते सली . २मा गति चउकारणसंजुत्तं-चतुष्कारणसंयुक्तां यतु०४१२ जान, शन, यारित्र तथा त५ मा यार ४।२।थी युक्त छ. नाणदसणलक्खणांज्ञानदर्शनलक्षणां सभ्यशान, सभ्यगृहशन, से मन्ने ना सक्ष छ. मेवी छ. જીતેન્દ્ર દેવે આને પિતાની દિવ્ય વાણી દ્વારા પ્રતિપાદન કરેલ છે, તથા આ शाश्वत: पाथी तच्च-तथ्यां सत्य३५ छे. શંકા–વક્ષ્યમાણ એ જ્ઞાનાદિક ચાર કર્મક્ષય લક્ષણરૂપ મેક્ષનાજ કારણ છે ગતિનાં નહીં. ગતિ તે આ મુક્તિના પછી થનારી અવસ્થાનું નામ છે. આ છે આમાં ચતુષ્કારણતા આવતી નથી. મેક્ષમાંજ ચતુષ્કારણુતા આવે છે.
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy