SearchBrowseAboutContactDonate
Page Preview
Page 937
Loading...
Download File
Download File
Page Text
________________ अथ अष्टाविंशतितममध्ययनम् उक्तं सप्तविंशतितममध्ययनम् , अथ मोक्षमार्गगतिनामकमष्टाविंशतितममध्ययनं प्रारभ्यते । अस्य च तेन सहायमभिसम्बन्धः-अनन्तरोक्ताध्ययने शठतापरित्यागेनाशठता विनयमार्दवादिरूपा स्वीकरणीयेत्युक्तम् , अशठतामङ्गीकृतवतः खलु मोक्षमार्गगतिः सुलभा भवतीति तां प्रतिबोधयितुमिदमध्ययनं प्रस्तूयते । अनेन सम्बन्धेनायातस्यैतस्याध्ययनस्य प्रथमगाथामाहमूलम्-मोक्खमग्गगई तँच्चं, सुणेहँ जिणंभासियं । चउकारणसंजुत्तं, नाणदंसणलक्खणं ॥ १॥ छाया-मोक्षमार्गगति तथ्यां, शृणुत जिनभाषिताम् । चतुष्कारणसंयुक्तां, ज्ञानदर्शनलक्षणाम् ॥१॥ टीका-'मोक्खमग्गगई' इत्यादि हे जबूः ! चतुष्कारणसंयुक्तां-चत्वारि कारणानि वक्ष्यमाणानि ज्ञानदर्शनचारित्रतपोरूपाणि, तैः संयुक्ता-चतुष्कारणसंयुक्ता, ताम् ज्ञानदर्शनलक्षणाम् ज्ञान अठाईसवां अध्ययन प्रारंभ सताईसवां अध्ययन कहा जा चुका है । अब अठाईसवां अध्ययन प्रारंभ होता है। इस अध्ययन का पहिले अध्ययन के साथ संबंध इस प्रकार है । सत्ताईसवें अध्ययन में शठता (कूटिलता) का परित्याग करके विनयमार्दव आदिरूप अशठताधारण करनी चाहिये' ऐसा कहा है। और उस अशठतापनेको अंगीकार करनेवाले साधुको मोक्षमार्ग को प्राप्ति सुलभ होती है । इसी बात को समझाने के लिये यह अध्ययन प्रारंभ किया जाता है। श्री सुधर्मास्वामी जम्बूस्वामी से कहते हैं અઠાવીસમા અધ્યયનની શરૂઆત સત્તાવીસમું અધ્યયન કહેવાઈ ગયું છે. હવે અઠાવીસમા અધ્યયનની શરૂઆત થાય છે. આ અધ્યયનને સત્તાવીસમા અધ્યયન સાથે આ પ્રમાણે સંબંધ છે.-સત્તાવીસમા અધ્યયનમાં શઠતા (કુટિલતા) ને પરિત્યાગ કરીને વિનય માદેવ આદિરૂપ અશઠતા ધારણ કરવી જોઈએ, એમ કહેલ છે. અને એ અશઠતાને ધારણ કરનાર સાધુને મેક્ષમાર્ગની પ્રાપ્તિ સુલભ બને છે. એ વાતને સમજાવવા માટે આ અઠાવીસમા અધ્યયનને પ્રારંભ થાય છે. શ્રી સુધર્માસ્વામી भूस्वभीन ४ छ---" मोक्खमग्ग" त्यादि.
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy