SearchBrowseAboutContactDonate
Page Preview
Page 935
Loading...
Download File
Download File
Page Text
________________ । ११ प्रियदर्शिनी टीका अ २७ कुशिष्यान त्यक्त्वा गर्गाचार्यस्य स्वकल्याणयतनम् १२९ गलिगर्दभतुल्यशिष्यप्रेरणयैव कालोऽतिक्रामति । अतः स्वकल्याणं साधयितुं न शक्नोमीति भावः । इत्थं विचिन्त्य स गर्गाचार्यः गलिगर्दभान्-गलिगर्दभतुल्यान् तान् कुशिष्यान् त्यक्त्वा तपः अनशनादिकं दृढं यथा स्यात्तथा प्रगृह्णाति= स्वीकरोति ॥ १६ ॥ ततः कीदृशः सन् गर्गाचार्यः किं करोति ? इत्याह-- मूलम्-मिउ मद्देवसंपन्ने, गंभीरे सुसमाहिए । विहरई महिं महप्पा, सीलभूएण अप्पण तिबेमि ॥१७॥ ॥ इइ खलंकिज्जं सत्तवीसइमं अज्जणं समत्तं ॥ २७ ॥ छाया--मृदुमादेवसम्पन्नो, गम्भीरः सुसमाहितः । विहरति महीं महात्मा, शीलभूतेन आत्मना इति ब्रवीमि ॥१७॥ टीका--'मिउमद्दव' इत्यादि। मृदुः वहिवृत्त्या कोमल तथा मार्दवसम्पन्नः आन्तरवृत्त्याऽपि कोमलः, तथा होते हैं । इन्हें समझाने बुझाने में मुझे काल के व्यतीत होने तथा कर्म बन्ध होनेके सिवाय और कोई लाभ नहीं है। इसलिये इन्हों के परित्याग करना ही भला है। इन्हे प्रेरणा आदि करने में मेरा समय व्यर्थ ही जाता है । ऐसा विचार कर गर्गाचार्य ने (गलिगदहे चइत्ताणं-गलिगर्दभान त्यक्त्वा ) खच्चरके तुल्य उन कुशिष्यों का परित्याग कर (दृढं तवं पग्गिण्हई-दृढं तपः प्रगृह्णाति) अनशन आदि तपों को दृढ रूप से धारण कर लिया ॥ १६ ॥ शिष्यों को त्याग देने पर वे गर्गाचार्य किस प्रकार के होकर क्या करते हैं ? सो कहते हैं-'मिउमद्दवः' इत्यादि । अन्वयार्थ-(मिउ मद्दव संपन्ने-मृदुमादवसंपन्नः) बाहर और સમજાવવામાં મારે કાળને વ્યતીત કરવા સીવાય તેમજ કર્મબંધ સિવાય બીજો કઈ લાભ નથી. આ કારણે આમને પરિત્યાગ કરે એજ મારા માટે ઉચિત રસ્તો છે, આમને પ્રેરણા આદિ કરવામાં મારે સમય વ્યર્થ જ જાય છે. આ पियार ४शन गायाय गलिगहहे' चइत्ताणं-गलिग भान् त्यक्त्वा १२यरना 241 म शिष्याना परित्याग ४शन दृढं तप पगिण्हई-दृढं तपः प्रगृहाति मनशन આદિ તપને દઢતાથી ધારણ કરી લીધાં. ૧૬ - શિષ્યને છેડી દીધા પછી ગર્ગાચાર્ય કયા પ્રકારના થઈને શું કરે છે ते ४ छ-"मिउमद्दव" त्यादि । ___मन्वयार्थ-मिउ मद्दव संपन्ने-मृदुमार्दव संपन्नः महा२ मने मरथी उ० १७
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy