SearchBrowseAboutContactDonate
Page Preview
Page 934
Loading...
Download File
Download File
Page Text
________________ १२८ उत्तराध्ययन सूत्रे एतेषामुपदेशदाने व्यग्रचित्तस्य मे मम आत्मा अवसीदति दुःखितो | भवति अयं भावः - एतेषां पञ्चशतसंख्यकानां दुष्टशिष्याणां प्रेरणाव्यग्रतया मम स्वकल्याणहानिर्भवति । अत एषां परित्याग एव श्रेयस्करः । अत एतान् परित्यज्य उद्यतविहारिणा मया भवतिव्यमिति ॥ १५ ॥ 'अथैतेषां प्रेरणान्तराले स्वकल्याण साधनमपि कथं न क्रियते ? इत्याहमूलम् - जारिसा मम सीसा उं, तारिसा गलिर्गद्दहा । गलिगदहे चर्त्ताणं, ढं परिगण्हई तेवं ॥१६॥ -- यादृशा मम शिष्यास्तु, तादृशा गलिगर्दभाः । गलिगर्दभान् त्यक्त्वा, दृढं प्रगृह्णाति तपः ॥ १६॥ टीका--' जारिसा ' इत्यादि । " यादृशास्तु मम शिष्याः सन्ति, तादृशागलिगर्दभाः = वेसराः 'खच्चर ' इति प्रसिद्धा भवन्ति । गलिगर्दभदृष्टान्तेन शिष्याणां प्रकर्षेण निन्द्यता सूचिता ! छाया प्रत्युत ( मे अप्पा अवसीयई - मे आत्मा अवसीदति ) इनको उपदेश आदि के देने में व्यग्रचित्त हुए मेरी आत्मा ही दुःखित होती है । अतः जब इन पांचों ५०० कुशिष्यों को समझातेर मेरा समय यों ही निकल जाता है तो इसमें मेरा कल्याण तो हो नहीं सकता, अतः ऐसे शिष्यों का परित्याग करके मुझे उग्र विहारी होना चाहिये ॥ १५ ॥ इन कुशिष्यों की अपेक्षा मेरा आत्मकल्याण करना ही ठीक है सो कहते हैं - 'ज़ारिसा ' इत्यादि । अन्वयार्थ - (जारिसा मम सीसा उ तारिसा गलिगद्दहा - यादृशाः मम शिष्या तादृशाः गलिगर्दभाः) जैसे ये मेरे शिष्य हैं वैसे ही खच्चर अवसीय ई- मे आत्मा अवसीदति सामने उपदेश आदि व्ययवामां व्यअथित्त થયેલ મારા આત્મા જ દુઃખી થાય છે. આથી આ પાંચસો કુશિષ્યાને સમજાવતાં સમજાવતાં મારા સમય નકામા જઇ રહેલ છે આથી મારૂ` કલ્યાણ કયાંથી થઈ શકે. આ કારણે આ શિષ્યાના પરિત્યાગ કરીને મારે ઉમ વિહારી થવું જોઇએ. ॥ ૧૫૫ આવા કુશિષ્યાને શિક્ષા આપવાને બદલે મારા આત્માનું કલ્યાણ કરી सही छे. मे भाटे हे छे - " जारिसा " इत्यादि । अन्वयार्थ - जारिसा मम सीसा उ तारिसा गलिगद्दहा - यादृशाः मम शिष्याः । गलिगर्दभाः वा भा भारा शिग्य वा अय्यर होय छे, आमने
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy