SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ १२२ उत्तराध्ययनसूत्रे तमेवाहमूलम्--सो वि अंतरभाँसिल्लो, दोसमे पकुव्वई। आयरियाणं तं वयणं, पडिकँलेइ अभिर्खणं ॥११॥ छाया-सोऽपि अन्तरभाषका, दोषमेव प्रकरोति । आचार्याणां तद् वचनं, प्रतिकूलयति अभीक्ष्णम् ॥११॥ टीका-'सो वि' इत्यादि। सोऽपि कुशिष्यः आचार्येण-अनुशिष्यमाणः अन्तरभाषका अन्तरे-गुरु वाक्यान्तराले भाषकः स्वाभिमतप्रकाशको दोषमेव प्रकरोति । आचार्यस्य शिक्षायां दोषमेव प्रकाशयतीत्यर्थः । पुनः स कुशिष्यः आचार्याणां यद् वचन तद्वचनम् अभीक्ष्णं वारं वारं प्रतिकूलयति-कुयुक्तिभिः विपरीतं करोति । अय भावः-यदा आचार्याः किंचित् शिक्षावचनं वदन्ति, तदा स कुशिष्यः मुहुर्मुहुरेवं वदति-किं मां यूयं वदत, यूयमेव किं न कुरुत ? इत्यादि ॥ ११ ॥ अब उसीको कहते हैं- सोवि' इत्यादि ।' अन्वयार्थ-(सोवि-सोऽपि) वह भी शिष्य (अंतरभासिल्लो-अन्तर भाषकः ) जब आचार्य इसको समझाते वुझाते हैं तब यह बीच २ में बोलकर दोष ही प्रकट करता है अर्थात् आचार्य महाराजकी शिक्षामें भी यह दोष ही प्रकाशित करता है । तथा वह कुशिष्य (आयरियाणां तं वयणं अभिक्खणं पडिकूलेइ-आचार्याणां तद्वचनं अभीक्ष्णं प्रतिकूलयति ) आचार्य जो कुछ इसको कहते हैं उनके वचनको बार बार कुयुक्तियों द्वारा विपरीत किया करता है । अर्थात् आचार्य जब इसको कुछभी शिक्षाकी बात कहते हैं तो यह फौरन प्रत्युत्तरके रूपमें उनसे कह उठता है कि 'आप हमसे क्यों ऐसा कहते रहते हैं आप ही ऐसा हुवे सन १ से छेसो वि" त्या ! . अन्वयार्थ सो वि-सोऽपि 2. पण शिष्य अंतरभासिल्लो-अन्तरभाषकः જ્યારે આચાર્ય તેને સમજાવે છે ત્યારે તે વચ્ચે વચ્ચે બેસીને દેષ જ પ્રગટ કરતો રહે છે. અર્થાત્ આચાર્ય મહારાજના સમજાવવામાં પણ તે દેષ જ अगर त हे छे. तथा शिष्य आरियाणं तं बयणं अभिक्खणं पडिकलेइआचार्याणां तद्वचनं अभीक्ष्णं प्रतिकूलयति माया तन २ ४i मना - વારંવાર કુયુકિતથી વિપરીત બતાવતે રહે છે. અથવા આચાર્ય અને - તે શિક્ષાની વાત કહે છે, તે તે તરત જ પ્રત્યુત્તરના રૂપથી કહેવા :
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy