SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ १२१ प्रियदर्शिनी टीका. अ. २७ शठतास्वरूपवर्णनम् छाया-भिक्षालसिक एकः, एकोऽवमानभीरुकः स्तब्धः। एक च अनुशास्मि, हेतुभिः कारणैश्च ॥ १० ॥ टीका-'भिक्खालसिए' इत्यादि । एकः कश्चिद् भिक्षालसिका भिक्षायामालस्ययुक्तो भवति । एतादृशो हि गोचरी परीषहसहनयोग्यो न भवतीत्यर्थः । एकः कश्चित् अवमानभीरुकःअपमानाद् भयशीलो भवति । स हि भिक्षार्थ भ्रमन्नपि न यस्य तथैव गृहे प्रवेष्टुमिच्छति । एकः कश्चित् स्तब्धः अहंकारवान् भवति । एतादशो हि निजकुग्रहाद् विनयं कत्तुं न शक्नोति । च-पुनः-ततः आचार्यों विचारयति-एक-यमेकं विनीतं विज्ञायाहं हेतुभिः कारणैश्च अनुशास्मि-शिक्षयामि ‘सो वि' इत्यग्रेतनगाथया सम्बन्धस्तेन सोऽपि वक्ष्यमाणलक्षणो भवतीति भावः ॥ १० ॥ फिर भी-'भिक्खालसिए' इत्यादि। अन्वयार्थ-कुशिष्योंमें (एगे-एकः) कोई एक साधु ऐसा भी होता है जो (भिक्खालसिए-भिक्षालसिकः) भिक्षावृत्ति करने में आलस्य किया करता है। ऐसा साधु गोचरी करते समय आये हुए परीषहोंके सहन करनेमें अयोग्य होता है। अर्थात् वह गोचरीके परीषहोंको सहन नहीं कर सकता है। (एगे-एकः) कोई एक साधु (ओमाणभीरुएअवमानभीरुकः) अपमानसे भीरु होता है। ऐसा साधु भिक्षाके लिये पर्यटन करता हुआ भी गृहस्थके घरमें जानेके लिये तत्पर नहीं होता है। कोई एक साधु (थद्धे-स्तब्धः) अहंकारी होता है। ऐसा साधु अपने कदाग्रहके कारण विनय धर्मको नहीं पाल सकता है। फिर आचार्य सोचता है कि मैं किसी शिष्यको विनीत समझकर जब हेतु और कारणोंसे शिक्षा देता हूं तो वह भी वक्ष्यमाण प्रकारका हो जाता है ॥१०॥ श्री ५-" भिक्खालसिए" त्या ! मन्वयाथ:-शिष्यामा एगे-एकः । साधु सवा ५४ य छ, भिक्खालसिए-भिक्षालसिकः भिक्षावृत्ति ४२पामा मासु डाय छ, आवा साधु ગોચરીના સમયે આવતા પરીષહેને સહન કરવામાં અગ્ય હોય છે. અર્થાત– ते गायरीना परीषडान सहन ४२ शा नथी. एगे-एकः धय साधु ओमाणभीरूए-अपमानभीरुकः अपमानने सडन ४२वामा ली२ डाय छे, આવા સાધુ ભિક્ષા માટે પર્યટન કરવા છતાં પણ ગૃહસ્થના ઘરમાં જવા માટે तत्५२ थता नथी, मे४ साधु थद्धे-स्तब्द्ध; म री हाय छ, सवा साधु પિતાના અહંભાવને કારણે વિનયધર્મને પાળી શકતા નથી. પછી આચાર્ય વિચારે છે કે, હું કઈ શિષ્યને વિનીત સમજીને હેતુ અને કારણે થી સમજાવું तो ये पण १क्ष्यमा रन मनी नय छे. ॥ १० ॥ उ०१६
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy