SearchBrowseAboutContactDonate
Page Preview
Page 913
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ. २६ कायोत्सगें तपश्चिन्तनं सिद्धसंस्तवश्वं १०७ ततः कायोत्सर्गस्थः किं कुर्यात् ? इत्याह-- मूलम्--किं तवं पडिवजामि, एवं तत्थ विंचितए । काउत्सगं तु पारित्ता, वंदैई 3 तओ गुरुं ॥५१॥ छाया--किं तपः श्रतिपद्ये, एवं तत्र विचिन्तयेत् । कायोत्संग तु पारयित्वा, वन्देत तु ततो गुरुम् ॥ ५१ ॥ टीका--'किं तवं' इत्यादि-- मुनिः । किम्-किं रूपं तपः नमस्कारसहितादिप्रतिपद्ये स्वीकुर्वेऽहम् ' एवम् अनेन प्रकारेण तत्र कायोत्सर्गे विचिन्तयेत्=ध्यायेत् । वीरो हि भगवान् और भी-'पडिकभित्तु' इत्यादि। अन्वयार्थ-(पडिकमित्तु-प्रतिक्रम्य ) प्रतिक्रमण करके (निस्सल्लो निःशल्यः) माया, मिथ्या, निदान शल्योंसे रहित बना हुआ मुनि (तओ गुरुं बंदित्ताण ततो-गुरुं वन्दित्वा)गुरु महाराजको वंदना करे-अर्थात् चतुर्थ आवश्यकके अन्तमें गुरुमहाराजको वंदना करके पंचम आवश्यक प्रारंभ करे । (तओ सम्बदुःखविमोक्खम काउस्लग्गं कुज्ज-ततः सर्व दुःखविमोक्षणं कायोत्सर्ग कुर्यात् ) इसके बाद सर्व दुःखविनाशक कायोत्सर्ग करे ॥५०॥ ____कायोत्सर्गमें स्थित मुनि क्या विचार करे ?-यह बात सूत्रकार कहते हैं--' किं तवं' इत्यादि । ___ अन्वयार्थ--(किं तवं पडिवज्जामि-किं तपः प्रतिपद्ये) “ मैं नमस्कार सहित-नौकारसी आदि किस तपको धारण करूँ (एवं-एवम् ) इस प्रकार वधु ५ --".पडिक्कमित्तु " ध्या! मयार्थ–पडिकमित्तु-प्रतिक्रम्य प्रतिभशन निस्सलो-निशल्यः भाया, भिश्या, निहाशयाथी २डित अनेस मुनि गुरुं वन्दित्ताणं-गुरुं वन्दित्वा गुरु મહારાજને વંદના કરે. અર્થા-ચોથા આવશ્યકના અંતમાં ગુરુમહારાજને बहना ४शन. पांयमा मापश्यना प्रारम ४२. तओ सव्वदुक्खविमोक्खणं फाउस्सगं कुज्जा-ततो सर्वदुःखविमोक्षणं कायोत्सर्ग कुर्यात् मते २. ५छी सर्व म विनाश भयोमा ४२. ॥५०॥ કાયોત્સર્ગમાં સ્થિત મુનિ કો વિચાર કરે આ વાત સૂત્રકાર બતાવે છે " किं तवं "त्या R-यार्थ-किं तवं पडिवजामि-किं तपः प्रतिपद्ये हु नमः४२ सहित नीरक्षी पाया तय धारण ४३ ? एवं-एवम् मा प्रभारी तत्य-तत्र
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy