SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ २०६ उत्तराध्ययन सूत्रे ततश्च मूलम् -- पारियका उसग्गो, वंदिताणं तओ गुरुं । इयं च अईयार, आलोएज्जे जहक ॥ ४९ ॥ छाया -- पारितकायोत्सर्गो, वन्दित्वा ततो गुरुम् । रात्रिकं च अतीचारम्, आलोचयेद् यथाक्रमम् ॥४९॥ टीका--' परियकाउस्सग्गो' इत्यादि- इयं व्याख्यातपूर्वा ॥ ४९ ॥ तथा च- मूलम् - पडिक्केमित्त निस्सल्लो, वंदिताण तओ गुरुं । काउससग्गं तओ कुंज्जा, सव्वदुक्खविमोक्खणं ॥५०॥ छाया -- प्रतिक्रम्य निःशल्यो, वन्दित्वा ततो गुरुम् । कायोत्सर्ग ततः कुर्यात्, सर्वदुःखविमोक्षणम् ॥ ५० ॥ टीका- 'पडिकमित' इत्यादि -- प्रतिक्रम्य = प्रतिक्रमणं कृत्वा - निशल्यः सन् ततो गुरुं वन्दित्वा चतुर्थावश्यकान्ते गुरुवन्दनं कृत्वा पञ्चमावश्यकं मारभेत । ततः सर्वदुःखविमोक्षणं कायोत्सर्गं कुर्यादित्यर्थः ॥ ५० ॥ तपके विषय में, एवं वीर्य के विषय (राईय अइयारं चितिज्ज-रात्रिकं अतिचारं चिन्तयेत् ) रात्रिमे जो भी अतिचार लगे हों उनका चिन्तवन करे ॥४८॥ फिर क्या करे सो कहते हैं- -' पारिय' इत्यादि । अन्वयार्थ - ( पारियकाउस्सग्गो पारितकायोत्सर्गो) कायोत्सर्गको पार कर (तओ गुरुं वंदित्ताणं ततो गुरुं वंदित्वा) गुरुको वंदना करके (राइयं अइयारं-रात्रिकं च अतिचारम् ) रात्रि सम्बन्धी अतिचारोंकी (जहकर्म आलो एज्ज-यथाक्रमं आलोचयेत् ) यथाक्रम अनुक्रम से आलोचना करे ॥ ४९ ॥ विषयभां मते वीर्यना विषयभां रोइयं अइयारं चितिज - रात्रिकं अतिचार વિંતચેત્ રાત્રિના જે કાંઈ અતિચાર લાગેલ હાય તેનું ચિંતન કરે. ॥૪૮ા पछी शु रे छे ते हे छे - " पारिय " इत्यादि । मन्वयार्थ — पारियकोउरसग्गो - पारितकायोत्सर्गो प्रयोत्सर्ग याजीने तओ गुरुं वंदित्ताणं - ततो गुरुं वन्दित्वा गुरुने वहना अतिचारं रात्री संबंधी मतियारौनी जहकमं यथाईभ अनुभथी आसोनारे. ulღი ने राइथं अइयारं- रात्रिकं आलोएज्ज - यथाक्रमं अतिचार ॥ ४८ ॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy