SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २५ जयघोष-विजयघोषचरित्रम् ...... मूलम्--जहा पेउमं जले जायं, नोव लिप्पइ वारिणा । एवं अलित्ते कामेहि, तं वयं ब्रूम मौहणं ॥२७॥ छाया-यथा पद्मं जले जातं, नोपलिप्यते वारिणा। एवमलिप्तः कामैः, तं वयं ब्रूमो ब्राह्मणम् ॥ २७॥ टीका-'जहा' इत्यादि यथा येन प्रकारेण पकमलं जले जलमध्ये जातम् उत्पन्नमपि तदुपरि व्यवस्थानतो वारिणा जलेन नोपलिप्यते उपलिप्तं न भवति । एवम् अनेन प्रकारेण कामैः शब्दादिभिः अलिप्तः आबाल्यात्तैरेव वृद्धिं नीयमानतया तन्मध्योत्पनोऽपि तैलिप्तो न भवति । तं जनं वयं ब्राह्मणं ब्रूमः । उक्तंच-. ___ "यदा सर्व परित्यज्य, निस्सङ्गो निष्परिग्रहः। निश्चिन्तश्च चरेद्धर्म, ब्रह्म सम्पद्यते तदा ॥” इति ॥२७॥ 'जहा पउमं' इत्यादि। अन्वयार्थ (जहां जले जायं पउमं वारिणा नावलिप्पड़ एवं कामेहि अलित्ते तं वयं माहणं बूम-यथा जले जातमपि पद्मं वारिणा न उपलिप्यते एवं कामैः अलिप्तः तं वयं ब्राह्मणं ब्रूमः) जिस प्रकार कमल पानीके भीतर उत्पन्न होने पर भी उस जलसे लिप्त नहीं होता है उसी प्रकार जो व्यक्ति शब्दादिक विषयाँसे उनके बीच में रहने पर भी तथा उनसे धृद्धिको प्राप्त होने पर भी लिप्त नहीं होता है उसको हम लोग ब्राह्मण कहते हैं । कहा भी है "यदा सर्व परित्यज्य, निस्संगो निष्परिग्रहः ।, .:: निश्चिन्तश्च चरेत् , धर्म ब्रह्मसंपद्यते तदा ॥" " जहा पउमं "-त्या ! भ-क्याथ-जहा जले जायं पउमं वारिणा नावलिप्पइ एवं कामेहि अलित्ते + वयं माहणं बूम-यथो जलजातमपि प वारिणा न उपलिप्यते एवं कामैः अलिप्तः तं वयं ब्राह्मणं ब्रूमः रे प्रमाणे भ पानी म२ पनि थप छतi પણ એ પાણીથી લિપ્ત થતું નથી. એજ રીતે જે વ્યકિત શબ્દાદિક વિષયોથી એમની વચમાં રહેવા છતાં પણ તથા એમાંજ વૃદ્ધિ પામવા છતાં પણ તેનાથી લેવાતા નથી તેને અમે બ્રાહ્મણ કહીએ છીએ. કહ્યું પણ છે – ___“ यदा सर्व परित्यज्य, निस्संगो निष्परिग्रहः । . . निश्चिन्तश्च चरेत् , धर्म ब्रह्म संपद्यते तदा ॥" ..,
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy