SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ર मूलम् - दिव्वमाणुसतेरिच्छं, जो न सेवइ मेहुणं । मर्णसा कायवक्केणं, 'तं वयं बूम माहणं ॥ २६ ॥ छाया - दिव्यमानुषतैरथं, यो न सेवते मैथुनम् । मनसा कायवाक्येन तं चयं ब्रूमो ब्राह्मणम् ||२६|| टीका- 'दिव्यमाणुस' इत्यादि उत्तराध्ययन सूत्रे यो जनः मनसा कायवाक्येन कायेन वाक्येन वचनेन च दिव्यमानुषतैरथंदिव्यविषयत्वाद् दिव्यं मानुषविषयत्वाद् मानुषं तिर्यग्विपयत्वातैरवम्, एतेषां समाहारः, एतत्त्रिविधमपि मैथुनं न सेवते । तं जनं वयं ब्राह्मणं ब्रूमः ॥ उक्तंच - " देवमानुपतिर्यक्षु मैथुनं वर्जयेद्यदा । कामरागविरक्त, ब्रह्म सम्पद्यते तदा || " इति ॥ २६॥ 'दिव्यमाणुस ' इत्यादि । अन्वयार्थ - ( जो - यः ) जो मनुष्य ( मणसा कायवक्केणं - मनसा कायवाक्येन ) मन, वचन एवं कायासे ( दिव्यमाणुसते रिच्छं- दिव्य मानुषतैरवम्) देव, मनुष्य, तिर्यञ्च सम्बन्धी इस तरह त्रिविध ( मेहुणं - मैथुनम् ) मैथुन को नहीं सेवता है ( तं वयं माहणं बूम तं वयं ब्राह्मणं ब्रूमः ) उस मनुष्य को हम ब्राह्मण कहते हैं । यही बात अन्यत्र भी इसी तरहसे कही है | 44 'देवमानुषतिर्यक्षु, मैथुनं वर्जयेत् यदा । कामरागविरक्तश्च ब्रह्म संपद्यते तदा ॥ " जो मनुष्य देव सम्बन्धी, मनुष्य सम्बन्धी एवं तिर्यञ्च सम्बन्धी मैथुनका त्याग करता है और कामरागसे रहित है वही ब्राह्मण है ॥२६॥ " दिव्व माणुस "त्याहि अन्वयार्थ - जो - यः ? भनुष्य मणसा कायवकेणं - मनसा कायवाक्येन भन, वथन भने छायाथी दिव्त्र माणुस्स तेरिच्छं-दिव्यमानुषतैरचम् हेव, भनुष्य, तिर्यथ संबंधी या अरे ए मेहुणं - मैथुनम् मैथुनने सेवता नथी. तं वयं माहणं धूम - तं वयं ब्राह्मणं ब्रूमः ते मनुष्यते असे ब्राह्मलु उही छीो. मा વાત અન્ય સ્થળે પણ આજ પ્રમાણે કહેવામાં આવેલ છે " देव मानुष तीर्यक्षु, मैथुनं वर्जयेत् यदा । कामरागविरक्तश्च ब्रह्म संपद्यते तदा ॥ , જે મનુષ્ય દેવ સબંધી, મનુષ્ય સબંધી અને તિય ́ચ સંબધી મૈથુનના કરે છે, અને કામરાગથી રહિત છે તેજ બ્રાહ્મણ છે. ૫ ૨૬॥ ܕܕ
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy