SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २६ प्रतिलेखनायां षटूकायविराधनाप्रदर्शनम् एषु च यः शुद्धः कोवाऽशुद्ध इति सूत्रकारः प्रदर्शयति-'पढम पयं' इत्यादि एतेषु अष्टसु भङ्गेषु प्रथमपदम् इहैवोपदर्शितमाघभङ्गरूपं निर्दोषतया प्रशस्त= शुद्धम् । शेषाणि तु पदानि-द्वितीयादिभङ्गरूपाणि अप्रशस्तानि अशुद्धानि। तेषु न्यूनत्त्वाद्यन्यतमदोषसंभवात्। अतः प्रथमभङ्गानुसारिण्येव प्रतिलेखना कर्तव्या, इत्युक्तं भवति ॥२८॥ निर्दोषामपि प्रतिलेखनां कुर्वन्मुनिर्यथा षट्कायविराधको भवति तथा गाथाद्वयेनाहमूलम्-पडिलेहणं कुणतो, मिहो केहं कुणइ जणवयकहं वा। देई व पच्चखाणं, वीएइ सेयं पडिच्छंइ वा ॥२९॥ पुढवि आउक्काए, तेउवाऊवणस्सइतसाणं । पडिलेहणापमत्तो, छहंपि विरोहओ होई ॥ ३० ॥ छाया--प्रतिलेखनां कुर्वन् , मिथः कथां करोति जनपदकथां वा। ददाति वा प्रत्याख्यानं, वाचयति स्वयं प्रतीच्छति वा ॥२९॥ पृथिव्यप्काययोः, तेजोवायुवनस्पतित्रसानाम् । प्रतिलेखनाप्रमत्तः, षण्णामपि विराधको भवति ॥३०॥ पाकी के पद ७ अप्रशस्त हैं। ॥ |॥ | इस कोष्ठक द्वारा यह बात भलीभांति ज्ञात हो जाती हैं || ss|कि प्रथमपद के सिवाय शेष ७ भंग सदोष हैं। इनमें | | ऽऽI | न्यूनत्वादिक दोषों में से कोई न कोइ दोष लगता रहता है। ।।| sss | अतःप्रथम भंगके अनुसार ही प्रतिलेखना करनी चाहिये । इस कोष्टकमें जो सिधी रेखा है वह निर्दोषताकी है, और 's टेढा चिह्न दोषका है ॥२८॥ ૧૧૧ T ૫૧૧ ૧૧૫ | ૫૧૫ ૧૫૧ | ૫૫૧ ૧૫૫ ૫ ૫૫૫ આ કાષ્ટકથી એ વાત ભલીભાંતિથી જ્ઞાત થાય છે કે, પ્રથમ પદના સિવાય બાકીના સાત ભંગ સદોષ છે. આમાં ન્યૂનત્વાદિક દેશોમાંથી કઈ કઈને દોષ લાગતે રહે છે. આથી પ્રથમ ભંગના અનુસાર જ પ્રતિલેખના કરવી જોઈએ. આ કેષ્ટકમાં જે એકના અંક છે, તે નિર્દોષતાના છે, અને પાંચના અંક દેષને ચિહ્ન દર્શક છે. ૨૮
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy