SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ - उत्तराध्ययमसूत्रे मतिलेखना कर्तव्या । गुर्वादेः, रत्नाधिकस्य चोपधिं यथाक्रमं न प्रतिलेखयति, अयं पुरुषव्यत्यासः । प्रातः सायं च रजोहरणादिकमुपधि यथोक्तरीत्या न पति लेखयति, इत्येवं उपधिव्यत्यासश्च बोद्धव्यः। एतादृशव्यात्यासरहिता प्रतिलेखना · कर्तव्या । अत्र च त्रिभिर्विशेषणपदैरष्टौ भङ्गाः सूचिता भवन्ति । तथा हि-- (१) अन्यूना, अनतिरिक्ता, अविव्यत्यासा। (२) अन्यूना, अनतिरिक्ता, विव्यत्यासा। (३) अन्यूना, अतिरिक्ता, विव्यत्यासा । (४) न्यूना, अनतिरिक्ता, विव्यत्यासा। (५) अन्यूना, अतिरिक्ता, अविव्यत्यासा । (६)न्यूना, अनतिरिक्ता, अविव्यत्यासा। (७) न्यूना, अतिरिक्ता, अविव्यत्यासा । (८) न्यूना, अतिरिक्ता, विव्यत्यासा। सर्वशुद्धः प्रथमः । अन्त्याऽशुद्धो द्वितीयः २। आदिशुद्धस्तृतीयः ३। मध्यशुद्धश्चतुर्थः ४। मध्यऽशुद्धः पञ्चमः ५। आधऽशुद्धःषष्ठः ६। अन्त्यशुद्धः सप्तमः ७) सर्वाऽशुद्धोऽष्टमः ८॥ स्थापनाचेयम् ॥o iss sis is so ssi sss विपर्यास, इन विपर्यासोंका भी परित्याग कर देना चाहिये । गुरुके तथा बड़ोंके वस्त्रादिकोंकी यथाक्रम प्रतिलेखना नहीं करना यह पुरुष विपर्यास है। प्रातः एवं सायं रजोहरणादिक उपधिकी यथोक्तरीतिके अनुसार प्रतिलेखना नहीं करना यह उपधि विपर्यास है । यहां अन्यून अनतिरिक्त एवं अविव्यत्यास, इन तीन विशेषणों द्वारा प्रतिलेखनाके आठ भंग सूचित किये गये हैं। इनमें शास्त्रमर्यादाके अनुसार प्रस्फोटना प्रमार्जना एवं वेला ये तीनों जहां सधती हैं वह प्रथम भंग है सो (पढमं पयं पसत्थं-प्रथमं पदं प्रशस्तम् ) यह प्रथम पद ही प्रशस्त है (सेसाणि उ अप्पसत्थाणि-शेषाणि तु अप्रशस्तानि) સેને પણ પરિત્યાગ કરી દેવો જોઈએ. ગુરુના તેમજ મોટેરાઓના આદિકાની યથાક્રમ પ્રતિલેખના ન કરવી એ પુરુષવિપર્યાય છે. સવારે અને સાંજે રહરણાદિક ઉપધિની યશૈક્ત રીતિ અનુસાર પ્રતિલેખના ન કરવી એ ઉપાધિ વિપયસ છે. અહી અન્યન, અતિરિક્ત અને અવિવ્યત્યાસ, આ ત્રણ વિશે. ષો દ્વારા પ્રતિલેખનાના આઠ ભંગ સૂચવવામાં આવેલ છે. તેમાં શાસ્ત્ર મર્યાદા અનુસાર પ્રસ્ફોટના, પ્રમાર્જના અને વેળા આ ત્રણે જ્યાં સાધી શકાય તે प्रथम छे. पढमं पयं पसत्थ-प्रयम पदं प्रशस्तम् माथी । प्रथम पर प्रशस्त छ. सेसाणि उ अप्पसत्याणि-शेषाणि तु अप्रशस्तानि माडीमा सात ५६ मप्रशस्त छ.
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy