SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २६ प्रतिलेखनाविधिः मायः-साधुः ऊर्ध्वं स्थिरम् अत्वरितं यथा स्यात्तथा वस्त्रम् आरतः पारतश्च निरीक्षेतैव, न तु प्रस्फोटयेत् । ततः प्रतिलेखनानन्तरं, द्वितीयमिदं कुर्यात् । प्रतिलेखितं वस्त्रं यतनया प्रस्फोटयेत् २ । तृतीयं च पुनरिदं कुर्याद्-वस्त्रं प्रतिलेख्य प्रस्फोटय च हस्तादिगतान् प्राणिनः । प्रमृज्यात्-सुरक्षितस्थाने स्थापयेदिति भावः ३। 'वस्त्रम्' इत्यत्र जातावेकवचनम् ॥ २४॥ पूर्वगाथायां सामान्यतः प्रतिलेखनप्रस्फोटनप्रमार्जनान्युक्तानि, सम्पति तान्येव विशदयति-- मूलम्-अणच्चावियं अवलियं, अणाणुबंधिं अमोसलिं चेव । छप्पुरिमा नवखोडी, पाणीपाणिविसोहणं ॥ २५॥ छाया--अनर्तितम् अवलितम् , अननुवन्धि अमर्शवच्चेद । षट् पुरिमाः नव खोटाः, पाणिप्राणिविशोधनम् ॥२५॥ टीका--'अणच्चावियं' इत्यादि-- . अनर्तितम्-वस्त्रं यथा नर्तितं न भवेत्तथा साधुना प्रतिलेखनं प्रस्फोटनं च कर्तव्यम् । अवलितं-वलितं-वलनं मोटनं यथा न भवेत्तथा । अननुबन्धि, न अनुवन्धि-अननुबन्धि, वस्त्रम् अलक्ष्यमाणविभाग यथा न स्यात्तथा कर्त्तव्यम्घामें उसका प्रस्फोटन करें अर्थात् - यतनासे वस्त्रको झाटके (तइयं च पुणो पमज्जिज्जा-तृतीयं च पुनः प्रमृज्यात) प्रस्फोटन करने के बाद प्रमार्जना करे जीव जंतु अलग नहीं होवे तो पूंजणीसे पूंजे और हाथ पूंजणी आदिमें लगे हुए जीव जंतुको सुरक्षित स्थान पर यतनासे रख देवें॥२४॥ पूर्वगाथामें सामान्यतया प्रतिलेखन प्रस्फोटन और प्रमार्जनकानिर्देश किया, अब उन्हींको विशेष रूपसे दिखलाते हैं-'अणच्चावियं' इत्यादि __अन्वयार्थ-(अणच्चावियं-अनत्तितम् ) प्रतिलेखन और प्रस्फोटन करते समय वस्त्रको नचावे नहीं । तथा-(अवलियं-अवलितम् ) मोडे વસ્ત્રને ઝાટકે, પ્રફેટન કર્યા પછી પ્રમાર્જન કરે જીવજંતુ અલગ ન થાય તે પૂંજથી પૂજા અને હાથ પૂંજણી આદિમાં લાગેલ જીવજંતુને સુરક્ષિત થાન ઉપર યતનાથી રાખી દે. ૨૪ પૂર્વ ગાથામાં સામાન્ય તથા પ્રતિલેખન પ્રસ્ફોટન અને પ્રમાર્જનને નિદેશ ध्या, तर विशेष ३५थी समनवे छे-"अणच्चाविय" त्यादि. मन्वयार्थ -अणच्चाविय-अनर्तितम् प्रतिमन मने प्रोटन ४२ती मते पवन नयावन नय, तथा अवलिय -अवलितम् qण हेवो न उ०१०
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy