SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ ७२ उत्तराध्ययनसूत्रे हरणदण्डं च ,प्रतिलेखयेत् । ततः वस्त्राणि प्रतिलेखयेत् । ' गोच्छगलइयंगुलिओ' इत्यत्रार्षत्वाद् — अंगुलि शब्दस्य आद्याक्षरलोपः॥ २३ ॥ वस्त्राणि कथं प्रतिलेखयेदित्याहमूलम्-उंड थिरं आँतुरियं, पुव्वं ता वयमेवं पंडिलेहे । तो बिइयं पैप्फोडे, तेइयं च पुणो पैमजिज्जा ॥२४॥ छाया-ऊर्ध्व स्थिरम् अत्वरितं, पूर्व तावद् वस्त्रमेव प्रतिलेखयेत् । ततो द्वितीयं प्रस्फोटयेत् , तृतीयं च पुनः प्रमृज्यात् ॥ २४॥ टीका-' उड' इत्यादि। ऊर्ध्वं कायतो वस्त्रतश्च-तत्र कायत उत्कुटुका, वस्त्रतस्तु तिर्यक्प्रसारितवस्त्रः, स्थिरं दृढग्रहणेन, अबरितम् त्वरावर्जितं यथा भवति तथा, पूर्व प्रथम तावद् वस्त्रं प्रतिलेखयेदेव । एवकारो भिन्नक्रमः, अतस्तस्य क्रिययाऽन्वयः । अयमस्याभिप्रायःलतिकाकी अर्थात् प्रमाजिका दंडकी तथा रजोहरणदंडकी प्रतिलेखना करें । बादमें (वस्त्राणि प्रतिलेखयेत् ) वस्त्रोंकी प्रतिलेखना करें ॥२३॥ वस्त्रोंकी किस प्रकार प्रतिलेखना करे ? सो कहते हैं-'उड़' इत्यादि । अन्वयार्थ-( उडूं थिरं अतुरियं पुव्वं वत्थमेव पडिलेहे-ऊर्ध्व स्थिरं अत्वरितं पूर्व वस्त्र प्रतिलेखयेत् ) उत्कुटुक आसनसे बैठकर मुनि वस्त्रको तिरछा फैलाकर स्थिरता एवं अचपलतापूर्वक (पुव्वं-प्रथमम् ) सर्वप्रथम वस्त्रोंकी प्रतिलेखना करे । अर्थात् वस्त्रोंको इस पारसे उस पार देखे । किन्तु उनको झटकारे नहीं । यदि उसके ऊपर कोई जीवजंतु चलता फिरता तथा बैठा हुआ नजर आवे तो उसको यतना पूर्वक कहीं अन्यत्र निरुपद्रव स्थानमें रख देवे (तओ बिइयं पप्फोडे-ततः द्वितीयं प्रस्फोटयेत्) ગોચ્છકલતિકાની અર્થાત્ પ્રમાજીકા દંડની રજોહરણ દંડની પ્રતિલેખના કરે, બાદમાં વની પ્રતિલેખના કરે. ૨૩ सोनी या प्रा२ प्रतिमन॥४२ १ मे भाट ४ छ है-"उद्धढं" त्या. सन्क्याथ-उछुढं थिरं अतुरियं पुव्वं वत्थमेव पडिलेहे-ऊर्ध्व स्थिरं अत्वरितं पूर्व वस्त्रं प्रतिलेखयेत ४४ २मासन ७५२ मेसीन भुनि पसने बांसु सापकी स्थिरता भने मयता पूर्व पुव्वं-प्रथमम् सर्व प्रथम सोनी प्रतिमना ४२. अर्थात् વસ્ત્રોને બન્ને બાજુએથી જોઈ લે. પરંતુ તેને ઝાટકે નહી. જે તેના ઉપર કઈ જીવજંતુ ચાલતું ફરતું કે બેઠેલુ નજરમાં આવે તે તેને યતનાપૂર્વક न्या छारने उपद्रव न डाय तेवा स्थान 6५२ शमी है तओ बिइय पप्फोडे-ततः द्वितीयं प्रस्फोटयेत् ५छीथी मेनु प्रशाटन ४२. अर्थात् यतनाथी
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy