SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे संपत् , तदर्थम् , मन्त्रायोग मन्त्राणामायोगः-व्यपारणं मन्त्रायोगस्तं कृत्वा भूतिकम-भूत्या-भस्मना, उपलक्षणखान्मृत्तिकया, सूत्रेण च कर्मरक्षार्थ तदनुलेपन वन्धनरूपो व्यापारः, च शब्दात् कौतुकादि च प्रयुङ्गक्ते, स आभियोगी भावनां करोति । अयं भावः-इयमाभियोगी भावना दुर्गतिजनकत्वात् परिवर्जनीयेति ॥२६२॥ 'नाणस केवलीणं' इत्यादि-- ज्ञानस्य-ज्ञानं श्रुतज्ञानं द्वादशाङ्गीरूपं प्रवचनं तस्य, तथा-केवलिनां केवलज्ञानवताम् , तथा-धर्माचार्यस्य-धर्मदाता य आचार्यः स धर्माचार्यस्तस्य, तथानिमित्त (मंताजोग काउं-मंत्रायोगं कृत्वा) मंत्रोका प्रयोग करके (भूइकम्म -भूतिकर्म) शरीर आदिकी रक्षाके लिये भूतिकर्म अर्थात् भस्म मिट्टी आदिका लेपरूप, तथा दोरे आदिका बांधनारूप कर्म (पउंजंति-प्रयुङ्क्ते) करता है वह (आभिओगं भावणं कुणइ-आभियोगी भावनां करोति) आभियोगी भावनावाला माना गया है। इसका तात्पर्य यह है कि यह आभियोगी भावना दुर्गतिकी दाता होनेसे परिवर्जनीय है इस सूत्र में 'च' शब्दसे विविध प्रकारके कौतुकोंका करना भी आभियोगी भावना है ऐसा जानना चाहिये। किसीको रक्षाके निमित्त गैंडाआदि बांधना, राख अथवा मिट्टीका लेप करना ये सब कर्म आभियोगी भावना हैं । अनगारके लिये ये सब त्याज्य हैं। क्योंकि इनसे दुर्गतिकी ही प्राप्ति होती है ॥२६३॥ ___ अन्वयार्थ इसी तरह (नाणस्स केवलीणं धम्मायरियस्स संघ साधूणं अवण्णवाई-ज्ञानस्य केवलिना धर्माचार्यस्य संघसाधूनां अवर्णनिमित्तथी मंताजोगकाउ-मंत्रायोगं कृत्वा भी प्रयो॥ शन, भूइकम्मभूतिकर्म शरी२ महिना २क्षा भाटे मूतिर्भ अर्थात् सम भाटी महिना २५३५ तथा हो। माहिना पाया३५ ४ पजति-प्रत्युक्ते रे छे.. आभियोगं भावणं कुणइ-आभियोगी भावनां करोति मालियोभा मापना भ.नपामा આવેલ છે. આનું તાત્પર્ય એ છે કે, આભિયાગી ભાવના દુર્ગતિની દાતા હોવાથી પરિવર્જનીય છે. આ સૂત્રમાં “ચ શબ્દથી વિવિધ પ્રકારના કૌતુકનું કરવું તે પણ આભિગી ભાવના છે એમ જાણવું જોઈએ, કેઈની રક્ષાના નિમિત્ત, નાર વગેરેને બાંધવું, રાખ અથવા માટીનું લેપન કરવું આ સઘળાં કામ આભિયેગી ભાવના છે. અનગારના માટે આ સઘળાં ત્યાજ્ય છે. કારણ ” કે, તેનાથી દુર્ગતિની પ્રાપ્તિ થાય છે. જે ૨૬૩ છે मन्वयार्थ-मा प्रमाणे नाणस्स केवलीणं धम्मायरियरस संघसाधणां ई-ज्ञानस्य. केवलिना धर्माचार्यस्य संघसाधूनां अवर्णवादी २ शानना,
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy