SearchBrowseAboutContactDonate
Page Preview
Page 862
Loading...
Download File
Download File
Page Text
________________ ९५४ उत्तराध्ययन सूत्रे मंत्रायोगं कृत्वा, भूतिकर्म यः प्रयुङ्क्ते । शातरसर्द्धिताः, आभियोगी भावनां करोति ॥ २६३ ॥ ज्ञानस्य केवलिनां, धर्माचार्यस्य संघसाधूनाम् । मायी अवर्णवादी, किल्विपिकीं भावनां करोति ॥ २६४॥ अनुबद्धरोषप्रसरः, तथा च निमित्ते भवति प्रतिसेवी । एताभ्यां कारणाभ्याम्, आसुरिकीं भावनां करोति ॥ २६५ ॥ टीका--'कंदष्प कुक्कुयाई' इत्यादि 3 कन्दर्प कौक्रुच्ये इति । तत्र - कन्दर्पः - कामकथाकथनम्, कौक्रुच्यं चेष्टाविशेषः, तद् द्विधा-कायेन वाचाचेति । तत्र - कायकौ च्यं - रवयमहसन्नेव भ्रूनेत्रोष्ठकरचरणादिना तथा चेष्टते यथाऽन्यो हसतीति, वाक् कौक्रुच्यं तु तथा जल्पति येनान्यः प्रहसति, नानाविधजीवरुतानि मुखवाद्यवादनं च यत्र करोतीति । कन्दर्पश्च कौनुच्य वेति कन्दर्पकाकुच्ये, ते कुर्वन् इति शेषः । च पुन:, तथाशीलस्वभावहासविकथाभिः=यथा परस्याद्भुतमिव भवति, तेन प्रकारेण यत् शीलम् = आचरणम्, तच्च, स्वभावश्च परस्याश्चर्यरसः समुत्पद्यतामित्यभिप्रायेण तत्तन्मुखविकारादियुक्तं स्वरूपं, हासश्व - अट्टाट्टहासादिरूपः, त्रिकथाथ - परविस्मापकनानाविधालापरूपाः तथा शीलस्वभावहास विकथास्ताभिः परं विस्मापयन् कान्दर्पी = कन्दर्पयोगात् " अब सूत्रकार पूर्वकथित कंदर्प आदि भावनाओंके परिहार निमित्त उनका प्रत्येकका स्वरूप कहते हैं - 'कंदप कुक्कुयाई इत्यादि चार गाथाएँ' अन्वयार्थ - ( कंदष्पकुक्कुयाई - कंदर्प कौकुच्ये) कंदर्प - कामकथाको तथा कौकुच्य - कायकी तथा वचनकी कुचेष्टाको करने वाला तथा (सील सहावहासविगहाहिं परं विम्हावितो - शीलस्वभावहासविकथाभिः परं विस्मापयन् ) शील, स्वभाव, हास एवं विकथा आदिके द्वारा दूसरोंको विस्मित करने वाला मनुष्य ( कप भावणं कुणइ - कान्दप भावनां करोति) कांदर्पी भावना वाला माना गया है । कामोत्तेजक कथाओंका હવે સૂત્રકાર પહેલાં કહેલ કંદર્પ આદિ ભાવનાઓના પરિહાર નિમિત્ત मेनुं अत्येनुं स्व३५ डे छे - " कंदप्पक्कुक्कुयाई " इत्यादि । थार गाथाश्री— मन्वयार्थं—कदप्पकुक्कुयाई - कंदर्पक्रौ कुच्ये ४४ - अभम्थाओं तथा हौभ्यअया तथा वयननी हुयेष्टामाने पुरवावाजा तथा सीलसहावहासविगहाहिं परं विम्हाविंतो-शीलस्वभावहासविकथाभिः परं विस्मापयन् शील स्वभाव, डास अने विश्या माहिथी मीलने विस्मित हरवावाजा मनुष्य कप भावणं कुणइकन्दर्पा भावनां करोति ही भावनाषाणा मानवामां आवे छे अभत्ति
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy