SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ . . . उत्तराध्ययनसूत्रे किंच-पुराणादावपि-"अश्वमेधसहस्रं च, सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि, सत्यमेव विशिष्यते ॥” इति ॥२४॥ मूलम्-चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं।। ने गिण्हइ अदत्तं जो, 'तं वयं बूंम माहेणं ॥ २५ ॥ छाया-चित्तवदचित्तं वा, अल्पं वा यदि वा बहु । - - -- - न गृह्णाति अदत्तं यः, तं वयं घूमो ब्राह्मणम् ॥२५॥ .. । टीका-'चित्तमंत' इत्यादि 'यो जनः चित्तवत्-द्विपदादिकम् , अचित्तं सुवर्णादिकं वा द्रव्य संख्यापरिमाणाभ्याम्-अल्पं वास्तोकं वा, यदि-पुनः वहु-अधिक वा अदत्तं यद्वा-अल्पं वाऔर जो निरवद्य बोले तब ब्रह्मकी प्राप्ति होती है । और पुराण आदिमें भी यही कहा है___अश्वमेधसहस्रं च, सत्यं च तुलया धृतम् । ॥ अश्वमेधसहस्राद्वि, सत्यमेव विशिष्यते ॥" तराजूके एक पलड़े पर हजारों अश्वमेध यज्ञोंको धरा जावे और दूसरे पलड़े पर केवल एक सत्यको रखा जावे, इस तरह इन दोनोंकोतोला जावे तो अश्वमेध सहस्रोंकी अपेक्षा सत्यका पलड़ा हो वजनदार रहेगा ॥२४॥ ---- चित्तमंत ' इत्यादि - अन्वयार्थ-(जो-थः) जो मनुष्य (चित्तमंत-चित्तवत् ) द्विपदादि सचित्त पदार्थों को तथा ( अचित्तं-अचित्तम् ) वस्त्रादिक अचित्त पदार्थों को (अप्पं वा बहु वा-अल्पं वा बाहुम् वा) संख्या तथा "અને નિરવદ્ય બોલે ત્યારે બ્રહ્મની પ્રાપ્તિ થાય છે. અને પુરાણ આદિમાં પણ मे डेट छे-- " अश्वमेघ सहस्रं च, सत्यं च तुलया धृतम् ।। ... अश्वमेधसहस्राद्धि, सत्यमेव विशिष्यते ॥" ત્રાજવાના એક પલામાં હજારે અશ્વમેધ યજ્ઞને રાખવામાં આવે અને બીજા પલ્લામાં કેવળ એક સત્યને રાખવામાં આવે આ રીતે આ બન્નેને તળવામાં આવે તો હજારો અશ્વમેધની અપેક્ષાએ સત્યનું પલ્લું જ વજનદાર રહેશે ૨૪, " वित्तमंत"-प्रत्याहि .. मन्वयार्थ:-जो-यरे मनुष्य चित्तमत-चित्तवत् द्विपहासयित्त पहायान। तथा- अचित्तं-अचित्तम् पसा मयित्त महानि। अप्पं वा बहुं वा-अल्पं बहुं वा सध्या तथा परिभानी अपेक्षाये २५६५ अथवा मधि अदत्तं
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy