SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ २५ जयघोष-विजयघोषचरित्रम् मूलम्-कोहा वा जइ वा हासा, लोहा वा जइ वा भैया। मुंसं . वैयइ जो उ, 'तं वयं बूंम माहणं ॥२४॥ छाया-क्रोधाद् वा यदिवा हासात् , लोभाद् वा यदि वा भयात् । .' मृषा न वदति यस्तु, तं वयं ब्रूमो ब्राह्मणम् ॥२४॥ टीका-'कोहा वा' इत्यादि यस्तु क्रोधात्-क्रोधवशात्, उपलक्षणत्वान्मानवशाद् वा, यदि वा हासात् हास्यवशात्, वा-पुनः लोभाद-लोभवशात्, उपलक्षणत्वात् मायावशादपि, यदि वा भयात् भयवशाच्चापि मृषा-असत्यं न वदति । तं जनं वयं ब्राह्मणं ब्रूमः। उसंच " यदा सर्वानृतं त्यक्तं, मिथ्याभाषा विवर्जिता। अनवधं च भाषेत, ब्रह्म संपद्यते तदा ॥" इति। " यदा न कुरुते पापं सवेंभूतेषु दारुणम् । कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ।।" ॥ २३ ॥ 'कोहा' इत्यादि-- अन्वयार्थ (जो उ-यस्तु) जो (कोहा-क्रोधात्) क्रोधसे मानसे (जइ वा-यदि वा) अथवा हास्यसे (लोहा-लोभात् ) लोभसे मायासे (जइवा-यदि वा) अथवा (भया-भयात् ) भयसे भी (मुसंन वयउमृषा न वदति ) असत्य नहीं बोलता है । ( तं वयं माहणं बूम-तं वयं ब्राह्मण ब्रूमः) उसको हम ब्राह्मण कहते हैं ।। कहा भी है " यदा सर्वानृतं त्यक्तं, मिथ्याभाषाविवर्जिता। अनवद्यं च भाषेत, ब्रह्म संपद्यते तदा ॥" जय सब प्रकारके असत्यका त्याग हो, मिथ्या भाषा वर्जित हो " यदा न कुरुते पापं, सर्वभूतेषु दारुणम् । __ कर्मणा मनसा वाचा, ब्रह्म संपद्यते तदा ॥"॥२३॥ “कोहा"-त्या ! भन्षयार्थ-जो उ-यस्तु कोहा-क्रोधातू आधथी, भानथी, मथा हास्यथी. લોભથી, માયાથી, અથવા ભયથી પણ અસત્ય બોલતા નથી એમને અમે બ્રાહ્મણ કહીએ છીએ. કહ્યું પણ છે-- " यदा सर्वानृतं त्यक्तं, मिथ्या भाषा विवर्जिता। अनवद्यं च भाषेत, ब्रह्म संपद्यते तदा ॥" જ્યારે સર્વ પ્રકારના અસત્યને ત્યાગ હેય, મિથ્યાભાષા વત હોય,
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy