SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३६ देवानांस्थानादिनिरूपणम् अथैषां स्थानादिकं वर्णयतिमूलम्-लोगल एगदेलमिल, ते लवे विवियाहिया। इत्तो कालविभागं तु, वुच्छं तेसिं चउँविहं ॥२१६॥ संतई पप्पणाईयाँ, अपजेवलिया विय । ठिई पडुच्च लाईया, लपज्जवसिया विय ॥२१७॥ छाया- लोकस्यैकदेशे, ते सर्वेऽपि व्याख्याताः। अतः कालविभागं तु, वक्ष्यामि तेषां चतुर्विधम् ॥२१६॥ संतति प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥२१७॥ टीका-'लोगस्ल एगदेसस्त्रि' इत्यादिएतद् गाथाद्वयं प्राग्व्याख्यातमेव सुगमं च ॥२१६॥२१७॥ अब इनके स्थानादि कहते हैं-'लोगस्स' इत्यादि। अन्वयार्थ-(ते सव्वे लोगस्ल एगदेसम्मि वियाहिया-ते सर्वे लोकस्य एकदेशे व्याख्याताः) वे सब वैमानिक देव लोकके एक विभागमें रहते हैं ऐसा भगवान् वीतरागका कथन है। (इत्तो तेसिं चउव्यिहं कालविभागं वुच्छं-अतः तेषां चतुर्विधम् कालविभागं वक्ष्यामि ) अब इसके बाद मैं इनका चार प्रकारका कालविभाग कहता हूं। वह इस प्रकारके है-ये (संतई पप्पणाईया वि अपज्जवसिया-सन्ततिं प्राप्य अनादिकाः अपि अपर्यवसिताः) सन्तति प्रवाहकी अपेक्षा अनादि तथा अपर्यवसित हैं। और (ठिइं पडुच्च साईथा विय सपज्जवसिया-स्थिति प्रतीत्य सादिकाः अपिच सपर्यवसिताः स्थितिकी अपेक्षा सादि और सांत हैं ॥२१६॥२१॥ हवे अमना स्थानाने ४ छ-" लोगस्स" त्या ! मक्याथ-ते सव्वे लोगस्स एगदेसम्मि वियाहिया-ते सर्वे लोकस्य एकदेशे व्याख्याताः । सघा वैमानि वन मे विभागमा २९ . मावान वातानु थन छे. इत्तो तेसिं चउव्विहं कालविभागं वुच्छं-अतः तेषां चतुर्विधम् कालविभागं वक्ष्यामि हुवे मान ५छी ई मेमना या प्रारना विलासने ४ई छ. ते या प्रमाणे छे संतई पप्पणाईया वि अपज्जवसियासन्तति प्राप्य अनादिकाः अपि अपर्यवसिताः संतति प्रबाहुनी अपेक्षाथी मनाहि તથા અપર્યવાસિત છે અને સ્થિતિની અપેક્ષાથી સાદી અને સાંત છે. ૨૧૬ ૨૧૭
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy