SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३६ कल्पातीतदेवनिरूपणम् उपरितनोपरितनाश्चैव९, इति अवेयकाः सुराः। विजया१, वैजयन्ताश्च२, जयन्ता३, अपराजिताः४ ॥२१४॥ सर्वार्थसिद्ध काश्चैव५, पञ्चधाऽनुत्तराः सुराः। इति वैमानिका एते, नेकधा एवमादयः ॥२१५॥ टीका-'कप्पाईया उजे देवा' इत्यादि ये तु कल्पातीता देवास्ते द्विविधा व्याख्याताः। तद् यथा-वेया अनुत्तराश्चेति । तत्र त्रैवेयाः-ग्रीवेव ग्रीवा, तस्यां भवा ग्रैदेयाः, नवधा भवन्ति । लोकरूपस्य पुरुषस्य ग्रीवाप्रदेशविनिविष्टाः-ग्रीवाभरणभूता इति ते देवा अपि ग्रैवेया उच्यन्ते ॥२१॥ ग्रैवेयकदेवानां भेदानाह-'हेहिमा हेडिमा चेव' इत्यादि। ग्रैवेयकेषु हि त्रीणि त्रीकाणि सन्ति । तत्र प्रथमं त्रिकमधस्तमत्वेन हिटिममिअब कल्पातीत देवोंके भेद कहते हैं--'कप्पाईया' इत्यादि। अन्वयार्थ--(जे उ कप्पईया देवा ते दुनिहा विद्याहिया-ये तु कल्पातीताः देवा ते द्विविधाः व्याख्याताः) जो कल्पातीत वैमानिक देव कहे गये है वे दो प्रकारके है (गोविजाणुतराण-अवेयाजानुत्तराश्च) १ ग्रैवेयक और दूसरे अनुत्तर अर्थात् नव ग्रैवेयकोंसें जो देव उत्पन्न होते हैं वे ग्रैवेयक है एवं पांच अनुत्तर विमानोसें जो उत्पन्न होते है वे अनुत्तर विमानवासी देव है। इनमें जो अवेयक देव होते है वे लौ प्रकारके है ॥ २११ ॥ लोकका संस्थान पुरुषके आकार जैसा है उसमें त्रीवाके स्थानापन्न ये नौ ग्रैवेय है इसलिये जिस प्रकार श्रीवामें आमरण विशेष होता है उसी प्रकार लोकरूप पुरुषके ये नौ अवेय आभरण स्वरूप है। इनमें जो देव रहते है वे ग्रैवेयक कहे जाते है। ग्रैवेयकों तीन तीन त्रिक है। हातात पोना ले छ—“कप्पाईया' त्याह! मन्या --जे उ कप्पाईया देवा ते दुविहा वियाहिया-ये तु कल्पातीताः देवा ते द्विविधाः व्याख्याताः २ ४६यातीत वैमानि व उवामी याव्या छेते मारना छ. गोविज्जाणुत्तराचेव-प्रैवेयानुत्तराश्च १ अवेय: अले २ अनुत्तर અર્થા-નવયમાં જે દેવ ઉત્પન્ન થાય છે તે પ્રવેયક છે અને જે પાચ અનુત્તર વિમાનમાં જે ઉત્પન્ન થાય છે તે અનુત્તર વિમાનવાસી દેવ છે તેની અંદર જે વેયક દેવ હોય છે તે નવ પ્રકારના છે. તે ૨૧૧ છે લેકના સંસ્થાન પુરૂષના આકાર જેવા હોય એમાં ડેકમાં સ્થાનાપન્નના આ નવ રૈવેયક છે, આ કારણે જે રીતે ડેકમાં આભરણ વિશેષ હોય તે પ્રમાણે લેકરૂપ પુરૂષના આ નવ ચય આભરણ સ્વરૂપ છે તેની અંદર જે દેવ
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy