SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे देवलोके समुत्पन्नाः१, ईशानकाः-ईशानो नाम द्वितीयो देव-लोकस्तत्र समुत्पन्ना देवा अपि ईशानास्त एवेशानकाः२, एवमेवोत्तरत्रापि व्युत्पत्तिः कार्या। सनत्कुमारमाहेन्द्रासनत्कुमाराः३, माहेन्द्राश्चेत्यर्थः४ । तथा-ब्रह्मलोकाः५, लान्तकाश्च । तथा-महाशुक्रा:७, सहस्रारा:८, आनता:९, प्राणता:१०, तथाआरणाः११, अच्युताश्च१२, इत्येते द्वादशविधाः कल्पोपगाः सुराः वैमानिका देवाः, सन्तीत्यर्थः।।२१०॥ कल्पोपगा देवा उक्ताः, संप्रति कल्पातीतवैमानिकदेवाः पोच्यन्तेमूलम्-कप्पाईया उ जे देवा, दुविहा ते वियाँहिया । गेविजाणुत्तरा चेवें, गेविज्जा नवहा तेइ ॥२११॥ हेट्ठिमा-हेट्ठिमा चेव, हेट्ठिमा-मज्झिमा तेहा । हेडिमा-उवरिमा चेव, मज्झिमा-हटिमा तहा ॥२१२॥ मज्झिमा-मज्झिमा चेव, मज्झिमा उर्वरिमा तहा। उवरिमा हेहिमा चेव, उवरिमा-मझैिमा तहाँ ॥२१३॥ उवरिमा-उवरिमा चेवे, इय गेविजंगा सुरा । विर्जया वेजयंता ये, जयंता अपराजिया ॥ २१४॥ सव्वत्थसिद्धगा चेव, पंचहाँणुत्रा सुरा। इंय वेमाणियों एए, हा एवमायओ ॥२१५॥ छाया-कल्पातीतास्तु ये देवा, द्विविधास्ते व्याख्याताः । ग्रेवेया अनुत्तराश्चैव, ग्रैवेया नवधा तत्र ।।२११॥ अधस्तनाऽधस्तनाश्चैव १, अधस्तनमध्यमास्तथा। अधस्तनोपरितनाश्चैव३, मध्यमाधस्तनास्तथा४ ॥२१२॥ मध्यम मध्यमाञ्चैव९, मध्यमो परितनास्तथा । उपरितनाधस्तनाश्चैव७, उपरितन मध्यमास्तथा ॥२१३॥ देव हैं। ईशान नामके द्वितीय देवलोकमें जो देव उत्पन्न होते हैं वे ईशान, या ईशानक देव हैं । इसी तरह आगेके देवलोगों में उत्पन्न होनेके साहचर्य संबंधसे सनत्कुमार महेन्द्र आदि देव जानने चाहिये ।।२०९॥२१०॥ થાય છે તે સૌધર્મ દેવ છે. ઈશાન નામના બીજા દેવલોકમાં જે દેવ ઉત્પન્ન થાય છે તે ઈશાન અથવા ઈશાનક દેવ છે આ પ્રમાણે આગળના દેવલેકમાં ઉત્પન્ન થવાના સાહચર્ય સંબધથી સનતકુમાર, માહેંદ્ર આદિ દેવ જાણવા જોઈએ. ર૦૯૨૧ ન
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy