SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३६ त्रसकायजीवनिरूपणम् ८५३ देशाद्देशान्तरं संक्रामन्तीति त्रसाः बोद्धव्याः । इति अनेन प्रकारेण, एते त्रसास्त्रि विधाः सन्ति, अग्निरूपा वायुरूपा उदाररूपाश्चेति । तेजो वायूनां स्थावरनाम कर्मोदयेऽप्युक्तरूपं त्रसनमस्तीति त्रसत्वम् । त्रसत्वं हि द्विधा भवति-गतितो लब्धितश्च । ततश्च तेजोवायूनां गतितः, उदाराणां च त्रसनामकर्मोदयवतां लब्धितो गतितश्चापि त्रसत्वमिति बोध्यम् । तेषां-त्रिविधानां प्रसानां भेदान् मे मम कथयतः समीपे यूयं श्रृणुत ॥ १०८ ॥ प्रायः स्थूल हैं। तथा (तसा-त्रसाः) एक स्थानसे दूसरे स्थान में संक्रमण करने वाले होनेसे त्रस हैं (इइ-इति) इस कारण (एए तसा तिविहाएते बसा : त्रिविधाः) ये त्रस तीन प्रकार के हैं । (तेसि भए मे सुणेहतेषाम् भेदान् मे श्रृणुत) अब मैं इनके भेदोंका कहता हूं सो तुम सुनो। तात्पर्य इसका यह है कि बस तीन प्रकार के होते हैं-(१) अग्निरूप (२) वायुरूप (३) उदाररूप। यद्यपि अग्निकाय तथा वायुकाय के स्थावर नाम कर्मको उदय है तो भी इनमें स्थानसे स्थानान्तर रूप सन होता है अतः इन सनकी अपेक्षा अग्निकाय एवं वायुकाय में सपना कहा है। गतिकी अपेक्षाले तथा लब्धिकी अपेक्षाले सपना दो प्रकार का होता हैं । तेजस्काय एवं वायुकायमें सपना गतिकी अपेक्षा से कहा है। तथा त्रसनामकर्मके उदय वाले उदार जीवोंके जो सपना कहा है वह गति तथा लब्धि दानोंकी अपेक्षा से कहा है ॥ १०८ ॥ मेन्द्रिय 4 उराला-उदाराः सन्द्रिय वानी अपेक्षा प्राय: स्थूण छ तथा तसा-त्रसाः मे २थानथा भी स्थानमा २॥२ पाथी से छे इइ-इति मे ४२ एए तसा तिविहां-एते त्रसाः त्रिविधाः श्मे सत्र मारना छे. तेसिं भेए मे सुणेह-तेषाम् भेदान् मे श्रृणुत वे ई मेना हो जई छ तन તમે સાંભળો. તાત્પર્ય આનુ એ છે કે, ત્રણ ત્રણ પ્રકારનાં હોય છે. (૧) અગ્નિરૂપ, (૨) વાયુરૂપ (૩) ઉદારરૂપ કે, અગ્નિકાય તથા વાયુકાયથી સ્થાવર નામ કર્મને ઉદય છે તે પણ એનામાં સ્થાનથી સ્થાનાંતરરૂપ વ્યસન થાય છે. આથી આ વ્યસનની અપેક્ષા અગ્નિકાય અને વાયુકાર્યમાં સપના કહેલ છે, ગતિની અપેક્ષાથી તથા લબ્ધિની અપેક્ષાથી ત્રસ ના બે પ્રકાર હોય છે. તેજસ્કાય અને વાયુકાયમાં વ્યસપના ગતિની અપેક્ષાથી કહેલ છે. તથા ત્રસ નામ કર્મના ઉદયવાળા ઉદાર જીને જે ત્રસ૫ના કહેલ છે તે ગતિ તથા લબ્ધિ બંનેની અપેક્ષાથી કહેલ છે કે ૧૦૮ છે
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy