SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ ८३७ प्रियदर्शिनी टीका अ० ३६ पृथिवीकायजीवनिरूपणम् जीवा उत्कर्षतो यथोक्तं कालं पृथिवीकायादन्यरिगन् अपूकायादौ भ्रान्त्वा पुनः पृथिवीकाये उत्पद्यत इति भावः ॥८३॥ एतानेव भावत आहमूलम्-एएसि वैण्णओ चे, गर्धेओ रसफासओ। संठाणदेसओ वावि, विहाणाई सहस्सओ ॥४॥ छाया-एतेषां वर्णतश्चैव, गन्धतो रसस्पर्शतः। संस्थानदेशतो वाऽपि, विधानानि सहस्रशः ॥८४॥ टीका—'एएसिं' इत्यादि एतेषां पृथिवी जीवानां विधानानि-भेदाः वर्णतः, चैव-समुच्चये, अपि चेत्यर्थः, गन्धतः, तथा-रसस्पर्शतः-रसतः, स्पर्शतश्च, अपि वा अपि च, संस्थानदेशतः संस्थानतः, सहस्रशः सन्ति । वर्णादीनां भावरूपत्वात्तेषां च संख्याभेदेनारूपमें इतने काल तक पृथिवीकायले निकलकर अन्य अप्काय आदिमें भ्रमणकर पुनः उसी पृथिवीकाथमें उत्पन्न होते हैं। तात्पर्य इसका यह है कि कोइ पृथिवीजीव यदि पृथिवीकायका परित्याग कर देवे और अन्यकायमें जन्म ले लेवे पश्चात् वहांसे मरकर वह पुनः उसी पृथिवीकायमें जन्मे तो उसे ज्यादासे ज्यादा अन्तर अनंतकालका और कमसे कम अन्तर एक अन्तर्मुहूर्तका पडेगा ॥८३॥ इन्हींको भावसे कहते हैं- 'एएसिं' इत्यादि । अन्वयार्थ-(एएसि-एतेषाम् ) इन पृथिवीजीवोंके (विहाणाईविधानानि) भेद (वण्णओ-वर्णतः) वर्णकी (गंधओ-गंधतः) गंधकी (रसफासओ-रसस्पर्शतः) सकी, स्पर्शकी (संठाणदेलओ-संस्थानदेशतः) અપકાય આદિમાં ભ્રમણ કરીને ફરીથી તે પૃથવી કાયમાં ઉત્પન્ન થાય છે. એનું તાત્પર્ય એ છે કે, કેઈ પૃથવી જીવ જે પૃથવી કાયને પરિત્યાગ કરી દે અને અન્ય કાર્યમાં જન્મ લઈ લે તે પછીથી ત્યાંથી મરીને ફરીથી તે એજ પૃથવી કાયમાં જન્મે તે તેને વધુમાં વધુ અંતર અનંતકાળને અને माछामा माछु मत२ मे मतभुत नु ५0. ॥ ८3 ॥ मेन. ४ माथी ४ छ-" एएसिं" त्यादि। मान्क्याथ-एएसिं-एतेषां ॥ पृथवी वाना विहाणाइं-विधानानि ले वण्णओ-वर्णतः १ नी, गंधओ-गंधतः धनी रसफासओ-रसस्पर्शतः २सनी, २५शनी भने संठाण देसओ-संस्थानदेशतः संस्थान३५ शिनी अपेक्षा सहस्सओ
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy