SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ ८३३ प्रिदयशिनीटीका अ० ३६ पृथिवीकायजीवनिरूपणम् टीका-'सुहुमा य' इत्यादि सूक्ष्माः पृथिवीजीवाश्च सर्वलोके चतुर्दशरज्ज्वात्मके समस्तेऽपि लोके वर्तन्ते । तत्र तेषां सर्वदा सत्वात् । च-पुनः, बादराः पृथिवी जीवाः, लोकदेशे लोकस्य देशः-विभागो रत्नप्रभापृथिव्यादिस्तत्र वर्तन्ते । बादराणां क्वचित्-कदाचिदसत्त्वेन सकलव्याप्त्यसंभवात् ।। 'इतो' इत्यादि- . इतः अतः परं, तेषां-पृथिवी जोवानां, चतुर्विध कालविभागं कालत:कालमाश्रित्य विभागः-भेदस्तं वक्ष्ये कथयिष्यामि ॥७९॥ मूलम्-संतइं पप्प णाईया, अपज्जवसिया विय। ठिई पडुच्च साईया, सपंजवसिया विय ८०॥ छाया-सन्ततिं प्राप्य अनादिका, अपर्यवसिता अपि च । स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥८॥ टीका-'संतई पप्प' इत्यादिते सूक्ष्मा वादराश्च पृथिवीजीवाः सन्तति-प्रवाहं प्राप्य प्रवाहापेक्षयेत्यर्थः, इन्हींको अब क्षेत्रसे कहते है-'सुहुमा य' इत्यादि। अन्वयार्थ-(सुहमा-सक्ष्माः) सूक्ष्म प्रथिवी जीव (सव्वलोगम्मिसर्वलोके ) चौदह राजू प्रमाण इस समस्त लोकमें भरे हुए हैं । (य-च) तथा (बायरा-बादा) बादर पृथिवी जीव (लोगदेसे-लोकदेशे) लोकके एक भागमें अर्थात् रत्नप्रभा पृथिवी आदि प्रदेशोंमें रहते हैं। क्यों कि बादर जीव समस्त लोकमें इसलिये नहीं है कि वे कदाचित् क्वचित् नहीं पाये जाते है। (इतो-इतः) अब यहांसे मैं (तेसिं-तेषाम् ) उन पृथिवी जीवोंका (चहुन्विहं कालविभागं-चतुर्विधम् कालविभागम् ) चतुविध कालकी अपेक्षा विभाग (वुच्छे-वक्ष्ये ) कहता हूं ॥७९॥ भने ४ हुवे क्षेत्रथी ४९ छ--" सुहुमा य" त्या ! मन्वयार्थ -सुहुमा-सूक्ष्मा सूक्ष्म पृषी १ सव्वलोगम्मि-सर्वलोके यो २रा प्रभाएर न्यसमस्त मां सरेसा छे य-च तथा बायरा-बादराः माहर पृथवी 4 लोगदेसे-लोकदेशे ना मे माम मात् २नमा पृथवी આદિ પ્રદેશમાં રહે છે કેમ કે, બાદર છવ સમસ્ત લેકમાં આ કારણે નથી त हाथित अquaश नथी. इतो इतः वे मडिया हु तेसि-तेषां से पृथवी वाना चउव्विहं कालविभाग-चतुर्विधम् कालविभागम् यतुविध जना विमान वुच्छे-वक्ष्ये ४९ छु ॥ ७ ॥ उ० १०५
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy