SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ ८३२ उत्तराध्ययनसूत्रे सम्पति प्रकृतोपसंहारपुरः सरं मूक्ष्मपृथिवीकायजीवान् मरूपयतिमूलम्--एए खरपुढेवाए, भैया छत्तीलमाहिया । - एगविहमणाणत्ता, सुहमा तत्थ वियाहिया ॥७॥ छाया-एते खरपृथिव्याः, भेदा पटूत्रिंशदाख्याताः। एकविद्याः अनानात्वा, सूक्ष्मास्तत्र व्याख्याताः ॥७८॥ टीका-'ए ए खर' इत्यादि खरपृथिव्याः, एते अनन्तरोक्ता', पत्रिंशभेदाः, आख्याताः। तत्र-तेषु पृथिवी जीवभेदेषु सूक्ष्मवादरेषु सूक्ष्मा-मुक्ष्मसंज्ञकाः पृथिवीजीवाः अनानात्वाःअविद्यमानं नानात्वंभेदो येषां ते तथा, भेदरहिता' इत्यर्थः । अतएव-एकविधा व्याख्याताः । 'एगविह' इत्यत्रापत्वाद् विभक्तिलोपो मकारागमश्च ॥७८॥ एतानेव क्षेत्रतः प्राहमूलम्-सुहमा ये सबलोगम्मि, लोगदेसे ये वायरा । इतो कालविभागं तु वुच्छं तेलि चउविहं ॥७९॥ छाया-मूक्ष्माश्च सर्वलोके, लोकदेशे च वादराः। ___ इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् ॥७९॥ अब सूत्रकार सूक्ष्म पृथिवीकाय जीवोंकी प्ररूपणा करते हैं"ए ए' इत्यादि। अन्वयार्थ-(खर पुढवीए-खरपृथिव्याः ) खरपृथिवीके (ए ए-एते) ये पृथिवी शर्करा आदि (छत्तीस माहिया-षट् त्रिंशत् भेदाः आख्याताः) छत्तीस भेद कह दिये हैं। (तत्थ-तत्र ) उन पृथिवीजीव भेदोंमें जो सूक्ष्म बाद भेद कहे गये हैं उनमें जो (सुहुमा-सूक्ष्माः ) सूक्ष्म संज्ञक पृथिवीजीव हैं वे (मणाणत्ता-अनानात्वाः) भेद रहित हैं। इसलिये ( एकविहं वियाहिया-एकविधाः व्याख्याताः ) वे एक ही प्रकारके कहे गये हैं ।। ७८॥ वे सूत्रसर सूक्ष्म पृथवीय वानी ४३५ । छे-“ए ए "याह। न्म-क्या---खरपुढवीए-खरपृथिव्या ५२ पृथवीना एए-एते । पृथवी श:२१ मा छत्तीसमाहिया-पत्रिशत् आख्याता छत्रीस मे ही वाम माव्या छे. तत्थ-तत्र से पृथवी हमारे सूक्ष्म मा६२ वह मतापामा भावे છે એનામાં જે સૂક્રમ સંજ્ઞક પૃથવી જીવ છે તે ભેદ રહિત છે. આ કારણે તે એક જ પ્રકારના કહેવામાં આવેલ છે. જે ૭૮ છે
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy