SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे एवं मुनिनाऽऽक्षिप्त स विजयघोषो यत्कृतवांस्तदुच्यतेमूलम्-तस्संक्खेव पमुक्खं च, अचयंतो तहिं दिओ। सपरिलो पंजली होउं, पुच्छई तं महामुणिं ॥१३॥ छाया-तस्याक्षेपप्रमोक्षं च, अशक्नुवन् तत्र द्विजः। ___ सपरिषत् प्राञ्जलिर्भूत्वा, पृच्छति तं महामुनिम् ॥१३॥ टीका-'तस्स' इत्यादि-- तत्र-तस्मिन् यज्ञे तस्य महामुनेः आक्षेपप्रमोक्षम्-आक्षेपस्य-प्रश्नस्य प्रमोक्षं प्रत्युत्तरं दातुं च अशक्नुवन् असमर्थः सन् स द्विजा=विजयघोषब्राह्मणः सपरिपत्-ऋत्विगादिभिः सह प्राञ्जलिर्भूत्वा अञ्जलिपुटं संयोज्य तं महामुनि जयघोषं पृच्छति ॥१३॥ क्षमाः त्वं तान् न विजानासि अथ जाणासि ततो भण) जो दूसरीको तथा अपने आपको भी इस संसारसागरसे पार कराने में समर्थ हैं, तुम उनको नहीं जानते हो । यदि जानते हो तो कहो ॥ १२ ॥ मुनिराज का इस साक्षेप कथन सुनकर विजयघोषने क्या कहा वह सूत्रकार कहते हैं-'तस्स' इत्यादि। ____अन्वयार्थ-(तहिं-तत्र ) उस यज्ञशालामें (तस्सक्खेव प्रमुख अचयंतो दिओ सपरिसा पंजलिः पुच्छा-तस्याक्षेपप्रमोक्षं अशक्नुवन् द्विजः सपरिषत् प्राञ्जलिः भूत्वा तं महामुनि पृच्छति) उन महामुनिराजके आक्षेपका प्रत्युत्तर देने में असमर्थ हुए विजयघोष ब्राह्मगने ऋत्विग्(हवन करानेवाले) आदिकों के साथ हाथ जोड़कर मुनिराजसे पूछा ॥१३॥ जानासि अथ जाणासि ततो भण २ मीनतमानी तथा पोते पोतानी तने पाय આ સંસાર સાગરથી પાર કરવામાં સમર્થ છે એને તમે જાણતા નથી જે જાણુતા છે તે કહે છે ૧૨ છે મુનિરાજનું આ પ્રકારનું અપેક્ષાવાળું કથન સાંભળીને વિજય શું ४ सूत्रा२ ४ छ-" तस्स" त्याल. सत्यार्थ-तहि-तत्र से यज्ञशामा तस्सक्खेवपमुक्खं अचयंतो दिओ से परिसा पंजलिं होऊं तं महामुणि पुच्छ-तस्याक्षेपप्रमोक्षं अशक्नुवन् द्विजः सपरिषत् प्राञ्जालिः भूत्वा तं महामुनि पृच्छति मे महामुनिराना मापन। પ્રસૂત્તર દેવામાં અસમર્થ બનેલા વિજયશેષ બ્રાહ્મણે હવન કરવામાં સાથ આપનારા વગેરે સહિત હાથ જોડીને મુનિરાજને પૂછ્યું કે ૧૩
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy