SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ . प्रियदर्शिनी टीका अ० २५ जयघोष - विजयघोषचरित्रम् उपायो भवति, तदपि न जानासि । यच्च नक्षत्राणां = ज्योतिषशास्त्रोक्तताराणां मुखं = नक्षत्रेषु यत् प्रधानं भवति तदपि न जानासि । वा पुनः यच्च धर्माणां मुखम् = उपायोऽस्ति तच्चोऽपि न जानासि । एतेन तस्य वेदयज्ञनक्षत्रधर्माणामनभिज्ञत्वं सूचितम् ॥ ११ ॥ 9 इत्थं तस्य वेदानभिज्ञत्वमभिधाय सम्प्रति तस्यैव पात्रानभिज्ञतामाहमूलम् -'जे समस्था समुद्धत्तं, पैरं अप्पणमेव ये । नं ते तुमं वियाणासि, अंह जांणासि 'तो भैण ! ॥ १२ ॥ छाया - समर्थाः समुद्धर्त्तु, परम् आत्मानमेव च । न तान् त्वं विजानासि, अथ जानासि ततो भ्रण ! ॥ १२ ॥ टीका- 'जे समस्था' इत्यादि । ये च परम् = अन्यम् आत्मानमेव = आत्मानमपि समुद्धर्तु = तारयितुं समर्थाः सन्ति । तान् त्वं न विजानासि । अथ चेद् जानासि ततः तर्हि तान् भण= कथय ! आक्षेपाभिधानमिदम् ॥१२॥ हो ( न वि जन्नाण जं मुहं जाणसि-वापि यज्ञानां यन्मुखं जानासि ) तथा यज्ञोंका जो सुख - उपाय है उसको भी नहीं जानते हो इसी तरह ,(जं नक्खत्ताणमुहं जंच धम्माणमुहं न जाणसि-यत् नक्षत्राणां मुखम् यच्च धर्माणां मुखं " तद्धि" न जानासि ) ज्योतिषशास्त्रोक्त ताराओं में जो मुख-प्रधान होता है एवं धर्मो का जो उपाय है उसको भी तुम नहीं जानते हो ॥ ११ ॥ इस प्रकार उसकी बेदानभिज्ञता ( वेदको न जानना ) प्रकट करके अब पात्रानभिज्ञता ( पात्रको न जानना) प्रकट करते हैं- ' जे ' इत्यादि । अन्वयार्थ - भो ब्राह्मण (जे परं अप्पाणमेव समुद्धर्त्ती समात्था तुमं ते न वियाणासि अहजागासि तओ भण-ये परं आत्मानमेव समुद्ध मुहं जाणासि नापि यज्ञानां यन्मुखं नापि जानासि तथा यज्ञोनो ने उपाय छेतेने पाशु तभे लघुना नथी. खान रीते जं नक्खत्ताणमुहं जं च धम्माणमुहं यत् नक्षत्राणां मुखं यच्च धर्माणां मुखम् ज्योतिषशास्त्रोक्त ताराभोमां ने अधान होय छे म धर्मनी ने उपाय छे न जाणासि न जानासि भेने पशु तभी लघुता नथी. ॥११॥ આ પ્રમાણે એમની વેદાની અજ્ઞાનતા પ્રગટ કરીને હવે પાત્ર અભિज्ञता अगर ४२वामां आवे छे." जे " इत्याहि ! अन्वयार्थ – हे ब्राह्मण ! जे परं अप्पाणमेव समुद्धत्तुं समत्था तुमं ते न बियाणासि अह जाणासि तओ भण-ये परं अत्मानमेव समुद्धर्तु क्षमाः त्वं तान् न वि
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy