SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३६ सिद्धस्वरूपनिरूपणम् ८१३ योगवन्तः 'घनाः- शुशिरपूरणतो निरन्तरनिचितमदेशा: ' जीवाथ ते घनाथ जीवघनाः, ज्ञानदर्शनसंज्ञिताः = ज्ञानं केवलज्ञानं दर्शनं केवलदर्शनं, ते एवं संज्ञा= = उपयोगो ज्ञानदर्शनसंज्ञा, सा संजाता एषां ते ज्ञानदर्शनसंज्ञिताः, केवलज्ञानकेवलदर्शनोपयोगवन्त इत्यर्थः । तथा-यस्य सुखस्य उपमा - सादृश्यं नास्ति, तथा भूतम्, अतुलं-अपरिमित, सुखं आनन्दं सम्प्राप्ताश्च सन्ति । उक्तं च भगवता सिद्धसुखानामपरिमितत्वमौपपातिकसूत्रे - सिद्धस्स सुहो रासी, सव्वद्धापिंडिओ जड़ हवेज्जा | सोऽणतवरण भइओ, सव्वागासे न साइज्जा ॥ छाया - सिद्धस्य सुखो राशि:, सर्वाद्धा पिण्डितो यदि भवेत् । सोऽनन्तवर्गभक्तः, सर्वाकाशे न मायात् ॥ इति ॥ 44 " आत्म प्रदेशोंका निचय हो जानेसे निरन्तर वे निवड प्रदेशवाले हैं। (नाणदंसणसन्निया - ज्ञानदर्शन संज्ञिता: ) केवलज्ञान एवं केवलदर्शनरूप उपयोगवाले हैं । ( जस्स उवमा दत्थि-यस्य उपला नास्ति ) संसार में जिसकी कोई उपमा नहीं है ऐसे (अउल सुहसंपत्ता - अतुलं सुखं सम्प्राप्ताः ) अपरिमित सुख - अन्याबाध आनंद - के भोला है । औपपातिकसूत्र में इस सुखके विषय में ऐसा कहा है " सिद्धस्स सुहो रासी सम्बद्धा पिंडिओ जइ हवेज्जा । सोऽग्भइओ सन्वागासे न माइज्जा || " 33 छाया --- - सिद्धस्य सुख राशिः सर्वा पिण्डितो यदि भवेत् । सोsicarक्तः सर्वाकाशे न मायात् ॥ अर्थात सिद्धों की सुखरात्रिको यदि सर्वकालमें अर्थात् भूत भविष्यत् और वर्तमान इन तीनों कालमें एकत्रित की जाय, और उसको अनन्त अदेशोनो नियय धर्म भयाथी निरंतर भने निजिङ प्रदेशवाजा छे. नाणंसण सन्निया - ज्ञानदर्शनसनिताः ठेवणज्ञान भने ठेवणदर्शनय उपयोगवाणा छे. जरस उवमा नत्थि - यस्य उपमा नास्ति संसारसांनी उपमा नथी सेवा अडलं सुहसपत्ता - अतुलं मुखं संप्राप्ताः अपरिमित सुभ अव्यामाध मानंहना लोता है, ઔપાતિક સૂત્રમાં આ સુખના વિષયમાં એમ કહેલ છે— " सिद्धस्य तुहो रासी, सव्वद्धा पिंडिओ जड़ हवेज्जा । सोऽणंतवग्गभइओ, सव्वागासे न माइज्जा | " छाया - सिद्धस्य सुख राशीः सर्वाद्धा पिंडितो यदि भवेत् । सोऽनंत वर्गभक्तः, सर्वाकाशे न मायात् ॥ 3 " અત્—સિદ્ધોની સુખરાશીને જે સર્વકાળમાં અર્થાત્-ભૂત, ભવિષ્ય અને વર્તમાન આ ત્રણે કાળમાં એકત્રિત કરવામાં આવે અને એને અનન્ત
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy